________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
काव्यमाला |
विध्वस्तां निजवसतिं विलोक्य कोपान्निष्क्रान्ता किल कमलेयमोषधीशात् । निःश्रीकं तमिव शुचावलोकयन्ती स्वं तेजस्त्यजति च पङ्किरोषधीनाम् ११ संभोगश्रमसलिलैरिवाङ्गनानामङ्गेषु प्रशममितं मनोभवाग्निम् । उन्मीलज्जलजरजःकणान्किरन्तः प्रत्यूषे पुनरनिलाः प्रदीपयन्ति ॥ १२॥ युष्माभिः प्रकटितकामकौशलाभिः साध्वेतन्निधुवनयुद्धमत्र सोढम् । इत्युक्त्वा स्टशति मुदेव भृङ्गनादैः प्रत्यूषानिललहरी वधूः सखीव ॥ १३ ॥ प्रागल्भ्यं विहितममीभिरत्ययेऽह्नां नाथस्य प्रतिगृहमित्यसौ रूपेव । प्रत्यूषः पवनकरेण धूमकेशेष्वाकृप्य क्षपयति संप्रति प्रदीपान् ॥ १४ ॥ मूर्भीवोद्गतपलितायमानरश्मौ चन्द्रेऽस्मिन्नमति विभावरीजरत्याः । अन्योन्यं विहगरवैरिवोल्लसन्त्यो दिग्वध्वो विदधति विष्ठवाट्टहासान् ॥ १५ ॥ आसज्योद्धृतचरणापरार्धमेताः कण्ठाग्रं मुकुलितलोचनास्तरुण्यः । प्रस्थातुं शयनतलोत्थितानभीष्टान्याचन्ते प्रकटितचाटु चुम्बनानि ॥ १६॥ पद्मिन्यामहनि विधाय कोषपानं चिक्रीडुर्निशि यदमी कुमुद्वतीभिः । तद्वर्णैर्न परमुदीरयन्ति भृङ्गाः कृष्णत्वं निजचरितैरपि प्रकामम् ॥ १७ ॥ पर्यस्ते दिवसमणौ न काचिदासीद्वाधा वस्तिमिरपिशाचगोचराणाम् । इत्याशाः पतितहिमद्रवाश्रु लोकान्वात्सल्याद्विहगरुतैरिवालपन्ति ॥ १८ ॥ भात्येषा सुभगतम क्षपापवृत्तौ विच्छाया नभसि निशाकरस्य कान्तिः । एतं ते मुखमुकुरं प्रमार्ण्य लक्ष्म्या प्रक्षिप्ता स्वगुणदिदृक्षयेव भूतिः ॥ १९ ॥ तन्नूनं प्रियविरहार्तचक्रवाक्याः कारुण्यान्निशि रुदितं धनं नलिन्या । यत्प्रातर्जललवलाञ्छितारुणानि प्रेक्ष्यन्ते कमलविलोचनानि तस्याः ॥ २० ॥ स्रस्तोडुक्रमपरिणामिपाण्डुपत्रे व्योमाग्रे द्रुम इव संश्रये खगानाम् । उन्मीलत्किसलयविभ्रमं भजन्ते जम्भारेः ककुभि विभाकरस्य भासः ॥२१॥ भस्मास्थिप्रकरकपालकश्मलोऽग्रे यः संध्यावसरकपालिनावकीर्णः । तं भास्वत्युदयति चन्द्रिको डुचन्द्रव्याजेनावकरमपाकरोति कालः ॥ २२ ॥ निःशेषं हृतजनजातरूपवृत्तेर्ध्वान्तस्य प्रविरचितोऽमुनावकाशः । इत्युच्चैर्गगनमुदस्तमण्डलाम्रो विच्छिन्नश्रवणकरं करोति भानुः ॥ २३ ॥
For Private and Personal Use Only