________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६ सर्गः ]
धर्मशर्माभ्युदयम् ।
इत्थं विलोक्य मधुपानविनोदमत्तकान्तारतोत्सवरतान्स्ष्टहयेव लोकान् । चन्द्रोऽपि कैरवमधूनि समं रजन्या पीत्वास्तशैलरतिकाननसंमुखोऽभूत् ॥ ७० ॥
इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये पञ्चदशः सर्गः ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१०७
षोडशः सर्गः ।
सेवायै समय विदागतः सुराणां संदोहः क्षुभितपयोधिमन्द्रनादः । धर्माय त्रिभुवनभावे ऽभ्युदेतुं यामिन्याः परिणतिमित्थमाचचक्षे ॥ १ ॥ रथ्यासु त्वदमलकीर्तिकीर्तनेषु प्रारब्धेष्वभिनवमागधैरिदानीम् । व्योमात्रात्पतति मुदामरप्रयुक्तः पुष्पाणां प्रकर इवैष तारकौघः ॥ २ ॥ संभोगं प्रविदधता कुमुद्वतीभिश्रन्द्रेण द्विगुणित आत्मनः कलङ्कः । तन्नूनं रतिपरमम्बरान्तलग्नं यात्येनं समवगणय्य यामिनीयम् ॥ ३ ॥ गाढस्त्रीभुनपरिरम्भनिर्भरोद्यन्निद्राणि स्फुटपटहारवैश्व भूयः । वर्तन्ते विघटितसंपुटानि यूनां भ्रूकुंसप्रगुणगुणानि लोचनानि ॥ ४ ॥ दृग्दोषव्यपनयहेतवे सगर्वा निर्वाणोल्मुकमिव कर्परं पुरस्तात् । वक्त्रेन्दोरुपरि तवावतार्य दूरं द्यौरेषा क्षिपति सलक्ष्म चन्द्रबिम्बम् ॥ ५ ॥ ते भावाः करणविवर्तनानि तानि प्रौढिः सा मृदुमणितेषु कामिनीनाम् । एकैकं तदिव रताद्भुतं स्मरन्तो धुन्वन्ति श्वसनहताः शिरांसि दीपाः ॥ ६ ॥ यद्दोषोपचिततमोऽपि ते कथासु प्रारब्धास्वमरवरैर्विलीयतेऽस्मिन् । तन्मन्ये तव गुणकीर्तनानि नाम साधम्र्योदयमपि न द्विषां सहन्ते ॥ ७ ॥ राजानं जगति निरस्य सूरतेनाक्रान्ते प्रसरति दुन्दुभेरिदानीम् । यामिन्याः प्रियतमविप्रयोगदुःखैर्हृत्संवेः स्फुटत इवोटः प्रणादः ॥ ८ ॥ चेतस्ते यदि चपलं पुरानुशेते तन्मानिन्यमुमधुनापि मानयेशम् । आकर्ण्य ध्वनितमितीव ताम्रचूडस्यानम्रं प्रियमुषसि प्रपद्यतेऽन्या ॥ ९॥ संदष्टे प्रियविधिनाधरीकृतेऽस्मिञ्शीतांशौ हिमपवनार्तपान्यवक्त्रैः । सीत्कारं प्रवितनुते विधूतहस्ता मुग्वापि क्षणरजनी विवृत्तलक्ष्मीः ॥ १०॥