________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
काव्यमाला ।
अश्रुगद्गदगिरामिह तावद्योषितां रतविधौ करुणोक्तिः । तानि शुष्करुदितान्यपि यूनां भेजिरे श्रवणयोरमृतत्वम् ॥ १७ ॥ आहतानि पुरुषायितमुच्चैर्धाष्टर्चमीदगुपमर्दसहत्वम् । कामिभिः क्षणमवेक्ष्य वधूनामन्यतैव सुरते प्रतिपेदे ॥ ५८ ॥ भग्नपाणिवलया च्युतमाल्या भिन्नतारमणिहारलतापि । ताम्यति स्म सुरते न कथंचित्प्रेमकार्मणवशेव कृशाङ्गी ॥ १९ ॥ स्पष्टधाष्टर्यमविरोधितवाञ्छं मञ्जुकूजितमनादृतदेहम् । चित्रचाटुरुचि यत्प्रणयिन्यास्तत्प्रियस्य रतये रतमासीत् ।। ६० ॥ मीलितेक्षणपुटै रतिसौख्यं योषितामनुभवद्भिरभीष्टैः । निनिमेषनयनकविभोग्यं तत्रिविष्टपसुखं लघु मेने ॥ ६१ ॥ संवितेनुरधिकं मिथुनानां प्रीतिमप्यवमतात्मसुखानि । प्रेमनिर्भरपरस्परचित्ताराधनोत्सवरतानि रतानि ॥ ६२ ॥ भूरिमद्यरसपानविनोदैर्गाढशून्यहृदयानि तदानीम् । कान्यपि स्म मिथुनानि न वेगात्प्राप्नुवन्ति रतकेलिसमाप्तिम् ॥ १३ ॥ उत्थितान्यपि रतोत्सवलीलाकौशलापहृतनेत्रमनांसि । युक्तमेव मिथुनानि रतान्तेऽन्योन्यवस्त्रवरिवर्तमकार्पः ॥ ६४ ॥ प्रेयसीप्टथुपयोधरकुम्भे वल्लभस्य शुशुभे नखपतिः । चारुतामणिनिधाविव मुद्रावर्णपद्धतिरनङ्गनृपस्य ॥ ६५ ॥ संप्रविश्य वलभीष गवाक्षैक्ष्यि चोन्नतपयोधरमङ्गम् । कामतप्त इव कामधुनीनामाचचाम पवनः श्रमवारि ॥ ६६ ॥ पश्यति प्रियतमेऽवनतास्या कान्तदष्टदशनच्छदबिम्बम् । ऐक्षतेव हृदयं त्रपमाणा स्त्री पुनः स्मरशरव्रणचिह्नम् ॥ ६७ ॥ गन्तुमारभत कोऽपि रतान्ते गृह्यमाणवसनान्तरदृष्टम् । ऊरुदण्डमवलम्ब्य तरुण्याः सश्रमोऽपि रतवम॑नि भूयः ॥ ६८ ॥ चुम्बनेन हरिणीनयनानामोष्ठतो मिलितयावकरागम् । ईप्र्ययेव दयितेक्षणयुग्मं चुम्बति स्म समयेऽपि न निद्रा ॥ ६९॥
For Private and Personal Use Only