________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
एकान्तं सुरसवरार्थमाश्रयन्ती प्रेक्ष्योच्चैरतनुपयोधराग्रलक्ष्मीः । स्त्रीरत्नोत्सुकमनसापि तेन विन्ध्यारण्यानी गुणगुरुणा स्थिरं सिषेवे ॥१३॥ उत्तुङ्गठ्ठमवलभीषु पानगोष्ठीव्यासक्तैर्मधुपकुलैनिलीनमुक्तम् । बिभ्राणा मधु मधुरं प्रसूनपात्रे गैलेव द्रुतमटवी बलैः प्रमुक्ता ॥ ६४ ॥ वाहिन्यो हिमसलिलाः सशाहला भूर्यत्रोच्चैरिदभरक्षमा द्रुमाश्च । संसिद्ध्यै द्रुतमटतो बभूवुरध्वन्यावासाः कतिचिदमुष्य तत्र तत्र ॥ ६५ ॥ द्राधीयांसमपि जवान्नितान्तदुर्ग गव्यूतिप्रमितमिव व्यतीत्य मार्गम् । सोत्कण्ठं हृदयमसौ दधत्प्रियायां वैदर्भ विषयमथ प्रभुः प्रपेदे ॥ ६६ ॥ आरूढस्तुरगमिभं सुखासनं वा प्रोल्लङ्घय द्रुतमसमं सुखेन मार्गम् । देशेऽस्मिन्महति पुनर्वसुप्रधाने व्योम्नीव द्युमणिरगादसौ रथस्थः ॥ ६७ ॥ प्रध्वानरनुरूतमन्द्रमेघनादैः पाण्डित्यं दधति शिखण्डिताण्डवेषु । ग्रामीणैर्घन इव वीक्षिते सहर्ष वजीव प्रभुरधिकं रथे रराज ॥ ६८ ॥ क्षेत्रश्रीरधिकतिलोत्तमा सुकेश्यः कामिन्यो दिशि दिशि निष्कुटाः सरम्भाः। इत्येनं ग्रथितमशेषमप्सरोभिः स्वर्गादप्यधिकममस्त देशमीशः ॥ ६९ ॥ विस्फारैरविदितविभ्रमैः स्वभावानामेयीनयनपुटैर्निपीयमानम् । लावण्यामृतमधिकाधिकं तथापि श्रीधर्मो भुवनविभुर्वभार चित्रम् ॥ ७० ॥ पुण्डेाव्यतिकरशालिशालिवप्रे प्रोन्मीलद्विशदसरोरुहच्छलेन । अन्येषां श्रियमिव नीरतां हसन्ती देशश्रीगुणगुरुणा मुदा लुलोके ॥७१॥ कूष्माण्डीफलभरगर्भचिर्भटेभ्यो वृन्ताकस्तबकविनम्रवास्तुकेभ्यः । संकीण मिथ इव दृष्टिरस्य लग्ना निष्क्रान्ता कथमपि शाकवाटकेभ्यः ॥ देशश्रीहृतहृदयेक्षणः क्षणेन प्रोल्लङ्घय लममिव वर्त्म नातिदूरे । तत्रो:मणिमयकुण्डलानुकारिप्राकारं पुरमथ कुण्डिनं ददर्श ॥ ७३ ॥
१. सुरा एव सबरा भिल्ला:. दन्त्यादिरपि सबरशब्दः; (पक्षे) सुरसो यो वरः. २. मदिरागृहम्. पानशालेति यावत्. ३. गृहारामाः. ४. अप्सरोभिर्देवाङ्गनाभिस्तिलोत्तमासुकेशीरम्भाप्रभृतिभिः; (पक्षे) जलयुक्तसरोभिः. ५. देशानाम्. ६. चिर्भटः 'कचरी' इति देशभाषाप्रसिद्धः फलविशेषः,
For Private and Personal Use Only