________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६ सर्गः ]
धर्मशर्माभ्युदयम् ।
वार्तादौ तदनु रजस्ततः प्रणादो भेरीणामतनुबलान्वितस्य भर्तुः । एतस्याभिमुखगमोत्सुकं तदानीं सानन्दं पुरि विदधे विदर्भराजम् ॥ ७४ ॥ सोल्लासं कतिपय वेगवत्तुरंगैरेत्यास्मिन्नभिमुखमंशुमानिवासीत् । अस्योद्यगुणगरिमप्रकर्षमेरोः पादान्ते प्रणतिपरः प्रतापराजः ॥ ७९ ॥ देवोऽपि प्रणयवशीकृतः कराभ्यामुत्क्षिप्य क्षितिमिलितोत्तमाङ्गमेनम् । यद्गम्यं क्षणमपि नो मनोरथानां तद्वाहोः प्रथुतरमन्तरं निनाय ॥ ७६ ॥ श्लाघ्यं मे कुलमखिलं दिगप्यवाची धन्येयं समजनि संततिः कृतार्था । कीर्तिश्च प्रसरतु सर्वतोऽद्य पुण्यैरातिथ्यं भुवनगुरौ त्वयि प्रयाते ॥ ७७ ॥ सोऽप्यन्तर्मनसि महानयं प्रसादो देवस्येत्यविरतमेव मन्यमानः । उन्मीलन पुलकाङ्करः प्रमोदादित्यूचे विनयनिधिर्विदर्भराजः ॥ ७८ ॥ किं ब्रूमः शिरसि जगत्रयेऽपि लोकैराज्ञेयं स्रगिव पुरापि धार्यते ते । स्वीकारस्तदखिलराज्यवैभवेषु प्राणेष्वप्ययमधुना विधीयतां नः ॥ ७९ ॥ अत्यन्तं किमपि वचोभिरित्युदारैः सप्रेम प्रवणयति प्रतापराजे । देवोऽयं सरलतरं स्वभावमस्य प्रेक्ष्येति प्रियमुचितं मुदाचचक्षे ॥ ८० ॥ सर्वस्वोपनयनमत्र तावदास्तां जाताः स्मस्त्वदुपगमाद्वयं कृतार्थाः । नास्माकं तव विभवे परखबुद्धिर्नो वास्ते वपुपि मनागनात्मभावः ॥ ८१ ॥ आलापैरिति बहुमानयन्समीपे गच्छन्तं तमुचितसत्क्रियाप्रतीतः । ताम्बूलार्पणमुदितं विदर्भराजं स्वावासं प्रति विससर्ज धर्मनाथः ॥ ८२ ॥ आनन्दोच्छ्रसितमनाः पुरोपकण्ठे योग्यायामथ वैरदाप्रतीरभूमौ । आवासस्थितिमविरोधिनीं विधातुं सेनायाः पतिमयमादिदेश देवः ॥ ८३ ॥ स यावत्सेनानीरलमलभताज्ञामिति विभोः पुरं पूर्वस्थित्या सपदि धनदस्तावदकरोत् । सुरस्कन्धावारद्युतिविजयिनो यस्य विशिखा
Acharya Shri Kailassagarsuri Gyanmandir
समासन्नं शाखानगरमिव तत्कुण्डिनमभूत् ॥ ८४ ॥ द्वारि द्वारि पुरे पुरे पथि पथि प्रत्युल्लसत्तोरणां पौराः पूर्णमनोरथा रचयत प्रत्यग्ररङ्गावलिम् ।
१. दक्षिणा दिक्. २. वरदा विदर्भदेशप्रसिद्धा नदी.
१५
For Private and Personal Use Only
११३