________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
पुण्यैर्वस्त्रिदशेन्द्रशेखरमणिः सोऽयं जगहल्लभः
प्राप्तो रत्नपुरेश्वरस्य तनयः श्रीधर्मनाभः प्रभुः ॥ ८५ ॥ यास्तूर्यारवहारिगीतमुखराः पात्राणि दध्यक्षत- स्वग्दूर्वादलभाञ्जि विभ्रांत करे सोत्तंसवेषाः स्त्रियः । श्रीशृङ्गारवतीचिरार्जिततपःसौभाग्यशोभा इव
श्रेयः प्राप्य समागमं वरमिमं धन्याः प्रतीच्छन्तु ताः ॥ ८६ ।। अद्योक्षिप्य करं ब्रवीम्यहमितः शृण्वन्तु रे पार्थिवाः
का शृङ्गारवती कथापि भवतां प्राप्ते जिने संप्रति । वाती तावदमी ग्रहप्रभृतयः कुर्वन्तु भाप्राप्तये देवो यावदुदेति नाखिलजगच्चडामणिर्भास्करः ॥ ७ ॥ इत्थं विदर्भवसुधाधिपराजधान्यां
द्राग्दण्डपाशिकवचःशकुनं निशम्य । तिष्ठन्स तत्र नगरे धनदोपनीते
सिद्धिं विभुढयति स्म हृदि स्वकार्ये ॥ ८ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये पोडशः सर्गः ।
सप्तदशः मगः । अथायमन्येारुदारवेषः प्रतापराजाप्तजनोपहूतः । देशान्तरायातनरेन्द्रपूर्णी खयंवरारम्भभुवं प्रपेदे ॥ १ ॥ मुक्तामयी कुङ्कुमपङ्किलायां रङ्गावलियंत्र पतिवरायाः । सौभाग्यभाग्योदयभूरुहाणामुप्तेव रेजे नववीजराजिः ॥ २ ॥ यशःसुधाकूर्चिकयेव तत्र शुभ्रं नभोवेश्म स कर्तुमुच्चैः । मञ्चोच्चयान्कुण्डिनमण्डनेन प्रपञ्चितान्भूमिभुजा ददर्श ॥ ३ ॥ शृङ्गारसारङ्गविहारलीलाशैलेषु तेषु स्थितभूपतीनाम् । वैमानिकानां च मुदागतानां देवोऽन्तरं किंचन नोपलेभे ॥ ४ ॥ निःसीमरूपातिशयो ददर्श प्रदह्यमानागुरुधूपवर्या । मुखं न केषामिह पार्थिवानां लज्जामपीकूर्चिकयेव कृष्णम् ॥ ५ ॥
For Private and Personal Use Only