________________
Shri Mahavir Jain Aradhana Kendra
__www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७ सर्गः] धर्मशर्माभ्युदयम्।
अयं स कामो नियतं भ्रमेण कमप्यधाक्षीगिरिशस्तदानीम् । इत्यद्भुतं रूपमवेक्ष्य जैनं जनाधिनाथाः प्रतिपेदिरे ते ॥ ६ ॥ अथोऽङ्गिनां नेत्रसहस्त्रपात्रं निर्दिष्टमिष्टेन स मञ्चमुच्चैः । सोपानमार्गेण समारुरोह हैमं मरुत्वानिव वैजयन्तम् ॥ ७ ॥ सिंहासने शृङ्ग इवोदयाद्रेस्तत्र स्थितो रत्नमये कुमारः । स तारकाणामिव भूपतीनां प्रभां पराभूय शशीव रेजे ॥ ८ ॥ उल्लासितानन्दपयःपयोधौ पीयपधानीव विशेपरम्ये । कासां न नेत्राणि पुराङ्गनानां दृष्टेऽपि तन्दुमणीबभूवुः ॥ ९ ॥ इक्ष्वाकुमुख्यक्षितिपालकीर्ति पठत्स्वथो मङ्गलपाठकेषु । दृप्तस्मरास्फालितकार्मुकज्यानिर्बोषवन्मूर्छति तूर्यनादे ॥ १० ॥ करेणुमारुह्य पतिवरा सा विवेश चामीकरचारुकान्तिः । विस्तारिमञ्चान्तरमन्तरिक्षं कादम्बिनी लीनतडिल्लतेव ॥११॥ (युग्मम्) सा वागुरा नेत्रकुरङ्गकाणाभनङ्गमृत्युंजयमन्त्रशक्तिः । शृङ्गारभूवल्लभराजधानी जगन्मनःकामणमेकमेव ॥ १२ ॥ लावण्यपीयूपपयोधिवेला संसारसर्वस्वमुदारकान्तिः । एकाप्यनेकैर्जितनाकनारी नृपैः सकामं ददृशे कुमारी ॥१३॥ (युग्मम्) एतां धनुर्यष्टिमिवैष मुष्टिप्रायैकमध्यां समवाप्य तन्वीम् । नृपानशेषानपि लाघवेन तुल्यं मनोभूरिषुभिर्जघान ॥ १४ ॥ यद्यत्र चक्षुः पतितं तदङ्ग तत्रैव तत्कान्तिजले निमन्नम् । शेषाङ्गमालोकयितुं सहस्रनेत्राय भूपाः स्टहयांबभूवुः ॥ १५ ॥ पयोधर श्रीसमये प्रसर्पहारावलीशालिनि संप्रत्ते । सा राजहंसीव विशुद्धपक्षा महीभृतां मानसमाविवेश ॥ १६ ॥ स्वभावशोणौ चरणौ दधत्या न्यस्ते पदेऽन्तः स्फटिकावदातम् । उपाधियोगादिव भूपतीनां मनस्तदानीमतिरक्तमासीत् ॥ १७ ॥ १. इन्द्रः. २. एतन्नामकं निजप्रासादम्. ३. यौवने, प्राधि च. ४. हारावलो, धारावली च. ५. शुद्धमातापिटकुला, शुक्लोभयपतत्रा च. ६. हृदयं, सरोविशेषं च.
For Private and Personal Use Only