________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६
काव्यमाला |
अहो समुन्मीलति धातुरेषा शिल्पक्रियायाः परिणामरेखा | जगहूयं मन्मथवैजयन्त्या यया जयत्येष मनुष्यलोकः ॥ १८ ॥ धनुर्लता रिषवः कटाक्षाः स्तनौ च सर्वस्वनिधानकुम्भौ । सिंहासनं श्रोणिरतुल्यमस्याः किं किं न योग्यं स्मरपार्थिवस्य ॥ १९ ॥ मङ्कं जले वाञ्छति पद्ममिन्दुव्यमाङ्गणं सर्पति लङ्घनार्थम् । क्लिश्यन्ति लक्ष्म्याः सुदृशा हृतायाः प्रत्यागमार्थ कति न त्रिलोक्याम् २० कुतः सुवृत्तं स्तनयुग्ममस्या नितम्ब भारोऽपि गुरुः कथं वा । येन येनापि महोन्नतेन समाश्रितं मध्यमकारि दीनम् ॥ २१ ॥ ते निर्वृतिधाम धन्यैर्ध्रुवं तदस्याः स्तनयुग्ममेव । नो चेत्कुतस्त्यक्तकलङ्गपङ्का युक्ता गुणैरत्र वसन्ति मुक्ताः ॥ २२ ॥ इत्यङ्गशोभातिशयेन तस्याश्रमत्कृताचेतसि चिन्तयन्तः । मनोभवास्त्रैरिव हन्यमानाः शिरांसि के के दुधुवुर्न भूपाः ॥ २३ ॥ मन्त्रान्निपेठुस्तिलकान्यकार्षुर्थ्यानं दधुविक्षिपुरिष्टचूर्णम् | इमां वशीकर्तुमनन्यरूपां किं किं न चक्रुर्निभृतं नरेन्द्राः ॥ २४ ॥ शृङ्गारलीला मुकुरायमाणान्यासन्नृपाणां विविधेङ्गितानि । कन्यानुरागि प्रतिबिम्ब्यमानं व्यक्तं मनोऽलक्ष्यत यत्र तेषाम् ॥ २९ ॥ कंदर्पकोदण्डतामिवैको भ्रुवं समुत्क्षिप्य समं सुहृद्भिः । करप्रयोगाभिनयप्रवालां विलासगोष्टी रसिकचकार ॥ २६ ॥ स्कन्धे मुहूर्वक्रितकंधरोऽन्यः कस्तूरिकायास्तिलकं ददर्श । अभ्युद्धरत्युद्धुरवैरिवार्धेर्वसुंधरापङ्कमिवात्र लग्नम् ॥ २७ ॥ लीलाचलत्कुण्डलरत्नकान्त्या कर्णान्तकृष्टं धनुरैन्द्रमन्यः । अदर्शयच्चन्द्रधिया गतस्य सङ्गं मृगस्येव मुखे निहुम् ॥ २८ ॥ व्यराजतान्यो निजनासिकाग्रे निधाय जिन्करकेलिपद्मम् । सदस्यलक्ष्यं कमलाश्रितेव श्रियानुरागात्परिचुम्ब्यमानः ॥ २९ ॥ कश्चित्कराभ्यां नखरागरक्तं सलीलमावर्तयति स्म हारम् । स्मरास्त्रभिन्ने हृदयेऽस्त्रधाराभ्रमं जनानां जनयन्तमुच्चैः ॥ ३० ॥
For Private and Personal Use Only