________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७ सर्गः ]
धर्मशर्माभ्युदयम् ।
ताम्बूलरागोल्बणमोष्ठबिम्बं प्रमार्जय शोणकराङ्गुलीभिः ॥ पिवन्निवाक्ष्यत दन्तकान्तिच्छलेन शृङ्गारसुधामिवान्यः ॥ ३१ ॥ अथ प्रतीहारपदे प्रयुक्ता श्रुताखिलक्ष्मापतिवृत्तवंशा । प्रगल्भवागित्यनुमालवेन्द्रं नीत्वा सुभद्राभिदधे कुमारीम् ॥ ३२ ॥ अवन्तिनाथोऽयमनिन्द्यमूर्तिर मध्यमो मध्यम भूमिपालः । ग्रहा ध्रुवस्येव समग्रशक्तेर्यस्यानुवृत्तिं विदधुर्नरेन्द्राः ॥ ३३ ॥ त्रुट्यत्सु वेलाद्वितटेषु नश्यत्युदयदिकुञ्जरचक्रवाले । यस्य प्रयाणे पटहप्रणादैः स्पष्टाट्टहासा इव रेजुराशाः ॥ ३४ ॥ निक्षत्रियादेव रणान्निवृत्तो विनार्थिनं कामपुषश्च दानात् । अभूत्करः केवलमस्य कान्ताष्टथुस्तना भोगविभोगयोग्यः ॥ ३५ ॥ अस्येदमावर्जितमौलिमालाभृङ्गच्छलेनाङ्घ्रियुगं नरेन्द्राः । के के न भूष्टष्टलुठललाटभ्रष्टोइट भ्रुकुटयः प्रणेमुः ॥ ३६ ॥ एनं पतिं प्राप्य दिवाप्यवन्ती प्रासाद शृङ्गाग्रजुषस्तवायम् । सिप्रातटोद्यान चकोरकान्तानेत्रोत्सवायास्तु चिरं मुखेन्दुः || ३७ ॥ ततः सुभद्रावचनावसाने श्रीमालवेन्द्रादवतारिताक्षीम् । नीत्वा नरेन्द्रान्तरमन्तरज्ञा पतिवरां तां पुनरित्यवोचत् ॥ ३८ ॥ दुष्कर्मचिन्तामिव यो निषेद्धुं विवेश चित्ते सततं प्रजानाम् । विलोक्यतां दुर्नयवह्निपाथः सोऽयं पुरस्तान्मगधाधिनाथः ॥ ३९ ॥ सुखं समुत्सारितर्कण्टकस्य बभ्राम कीर्तिर्भुवनत्रयेऽस्य । विशालवक्षःस्थलवासलुब्धा दूरानृपश्रीः पुनराजगाम ॥ ४० ॥ महीभुजा तेन गुणैर्निबद्धं गोण्डलं पालयता प्रयत्नात् । अपूरि पूरैः पयसामिवान्तर्ब्रह्माण्डभाण्डं विशदैर्यशोभिः ॥ ४१ ॥ ज्ञातप्रमाणस्य यशोऽप्रमाणं वृद्धास्य जज्ञे तरुणस्य लक्ष्मीः । दैवात्ततोऽतुल्यपरिग्रहस्य त्वमेव कल्याणि भवानुरूपा ॥ ४२ ॥ विदारयन्ती विषमेषुशक्त्या मर्माणि तस्मादहितस्वरूपात् । आकृष्यमाणापि तया प्रयत्नात्पराङ्मुखी चापलतेव साभूत् ॥ ४३ ॥ १. 'क्षुद्रशत्रुश्च कण्टकः'. २. भूमण्डलं, धेनुसमूहं च.
For Private and Personal Use Only
११७