________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैराग्यशतकम् ।
संप्रत्याप्तगुरूपदेशफलकः पारं प्रयातोऽस्म्यहं __शौटीर्य तव विद्यते यदधुना दोष्णोस्तदा दर्शय ॥ ८२ ॥ रे कंदर्प किमाततज्यमधुना धत्से धनुस्त्वं मुधा
किं भ्रूलास्यकलासु पक्ष्मलदृशः प्रागल्भ्यमभ्यस्यथ । वैराग्याम्बुजिनीप्रबोधनपटुः प्रध्वस्तदोषाकरः
खेलत्येष विवेकचण्डकिरणः कस्त्वादृशामुत्सवः ॥ ८३ ॥ अन्यं प्रियालापपथं नयन्ते किंचित्कटाक्षरपरं स्पृशन्ति । अन्यं हृदा कंचन मन्त्रयन्ते धिग्योषितां चञ्चलचित्तवृत्तिम् ॥ ८४ ॥ याच्ञायै वचनक्रमं रचयतः पादौ परिभ्रान्तये
नेत्रे रोषकषायितानि वदनान्यालोकितुं स्वामिनाम् । धातश्चेन्न दयालुता तव हृदि स्थानं बबन्ध क्षणं
तत्कि हन्त परिश्रमोऽपि निकटीभूयं(?) न संपन्नवान् ॥८॥ रक्षाकृते धनलवस्य विमूढचेता
लो[भाजनः] किमपि संतनुते प्रयत्नम् । तल्लक्षकोटिभिरनाप्यमपीदमायुः
कालो निकृन्तति न तन्ननु शङ्कतेऽपि ॥ ८६ ॥ बन्धो क्रोध विधेहि किंचिदपरं स्वस्याधिवासास्पदं
भ्रातर्मान भवानपि प्रचलतु त्वं देवि माये ब्रज । हंहो लोभ सखे यथाभिलषितं गच्छ द्रुतं वश्यतां ___ नीतः शान्तरसस्य संप्रति लसद्वाचा गुरूणामहम् ॥ ८७ ॥ मनो न वैराग्यतरङ्गितं चेद्वथा तदा दानतपःप्रयासः । लावण्यमङ्गे यदि नाङ्गनानां मुधा तदा विभ्रमवल्गितानि ॥ ८८॥
विश्वाः कलाः परिचिता यदि तास्ततः किं ___ तप्तं तपो यदि तदुग्रतरं ततः किम् । कीर्तिः कलङ्कविकला यदि सा ततः कि
मन्तर्विवेककलिका यदि नोल्ललास ॥ ८९ ॥
For Private and Personal Use Only