________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२० सर्गः ।
धर्मशर्माभ्युदयम् ।
द्वौ मार्गे धूपकुम्भावभूतां यद्वक्रेभ्यो निर्गता धूमराजि: । मुक्त्वा देहं ज्ञातुरभ्रे भ्रमन्ती भर्तुः कर्मश्यामिकेवावभासे ॥ ७९ ॥ कृत्वा रूपं दंशपोतप्रमाणं भीत्या कोणे क्वापि लोके स्थितस्य । पापस्येवोत्सारणार्थं सुगन्धो धूमस्तस्मिन्धूपजन्मो जिजृम्भे ॥ ८० ॥ क्रीडेोद्यानान्यत्र चत्वारि ताभ्यामासन्नूर्ध्वप्रोछसत्पल्लवानि । इन्द्रोद्यानं तच्चतुर्यागसृक्षव्याजाज्जेतुं यैरुदस्ताः स्वहस्ताः ॥ ८१ ॥ प्रेङ्खद्दोलासीनसेव्याम्बुधारैर्धारायन्त्रैस्तैर्लतामण्डपैश्च । स्वैरकी डल्लोकचित्तेक्षणैणास्तेऽप्यारेजुः काञ्चनाक्रीडशैलाः ॥ ८२ ॥ नानारत्नस्तम्भशोभैरथासीत्सालंकारा तोरणैः स्वर्णवेदी | रात्रावन्तविम्बितेन्द्रग्रहोच्चैरास्थानीव श्रेयसो या विरेजे ॥ ८३ ॥ ऊर्ध्वं तस्यास्तार्क्ष्यहंसोक्षमुख्या दिक्संख्यातास्ता बर्वेजयन्त्यः | यासु व्योमोद्वेल्लनाकृष्टगङ्गाभ्रान्ति चक्रुः स्यूतमुक्ताफलाभाः ॥ ८४ ॥ कर्णाकारं गोपुराणां चतुष्कं विभ्रत्सालस्तत्परं काञ्चनोऽन्यः । धर्मव्याख्यामाईतीं श्रोतुमिच्छन्मन्ये मेरुः कुण्डलीभूय तस्थौ ॥ ८९ ॥ वाञ्छातीतं यच्छतोऽप्यस्य पार्श्वे वाञ्छामात्र त्यागिनः कल्पवृक्षाः । तस्मिन्नुच्चैस्तस्थुरुद्धृत्य शाखाः को वा लज्जा हन्त निश्चेतनानाम् ॥ ८६ ॥ ऊर्ध्वं तेभ्योऽभूच्चतुर्गोपुराङ्का विश्वानन्दोज्जीविनी वज्रवेदी । रेजे पङ्किस्तादृशानां दशानां रत्नज्योतिर्ज्यायसी तोरणानाम् ॥ ८७ ॥ स्तूपास्तेषामन्तरन्तर्नवोच्चैस्ते प्रत्येकं रेजुरचसनाथाः ।
For Private and Personal Use Only
१४७
तत्रैवासन्सन्मुनीनां मनोज्ञा नानासंसन्मण्डपास्तुङ्गङ्गाः ॥ ८८ ॥ रुइक्रूरानङ्गहेतिप्रचारस्तत्प्राकारः स्फाटिकः प्रादुरासीत् । तस्याप्यन्तश्चन्द्रकान्तप्रतिष्ठाः कोष्ठास्तत्र द्वादशासन्गरिष्ठाः ॥ ८९ ॥ वीतग्रन्थाः कल्पनार्योऽप्यथार्या ज्योतिर्भोमा हि स्त्रियो भावनाच | भौमज्योतिः कल्पदेवा मनुष्यास्तिर्यग्यथान्येषु तस्थुः क्रमेण ॥ ९० ॥ ऊर्ध्व तेभ्यो वल्लभं लोचनानां स्थानं दिव्यं गन्धकुव्याख्यमासीत् । अन्तस्तस्योद्दाममाणिक्यदीपं रेजे रम्यं काञ्चनं सिंहपीठम् ॥ ९९ ॥