________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
काव्यमाला |
रत्नज्योतिर्भासुरे तत्र पीठे तिष्ठन्देवः शुभ्रभामण्डलस्थः । क्षीराम्भोधः सिच्यमानः पयोभिर्भयो रेजे काञ्चनाद्राविवोच्चैः ॥ ९२ ॥ गायन्नादेनेव भृङ्गाङ्गनानां नृत्यडोलैः पल्लवानामिवौघैः ।
किं ह्यूमोऽन्यत्तस्य वृत्तं गुणौघैर्जज्ञे रक्तो यस्य वृक्षोऽप्यशोकः ॥ ९३ ॥ दृष्टिः पौष्पी सा कुतोऽभून्नभस्तः संभाव्यन्ते नात्र पुष्पाणि यस्मात् । यद्वा ज्ञातं द्रागनङ्गस्य हस्तादर्हद्वीत्या तत्र बाणा निपेतुः ॥ ९४ ॥ आविर्भूतं यद्भवद्भूतभावि ज्ञानाकारं तुल्यमिन्दुत्रयेण । अव्याबाधामातपत्रत्रयं तत्तस्यावोचद्र्त्रयैश्वर्यलक्ष्मीम् ॥ ९५ ॥ छाया कायस्यास्य सेवोपसर्पद्वास्वच्चक्रेणेव भामण्डलेन । क्षिप्ता नान्तश्चेत्कथं तत्प्रपेदे तीव्रा चेतस्तापसंपत्प्रशान्तिम् ॥ ९६ ॥ रेजे मुक्तिश्रीकटाक्षच्छटामा पार्श्वे पङ्किश्रामराणां जिनस्य । ज्ञानालोके निष्फलानामिवेन्दोर्भासामुच्चैर्दण्डनियन्त्रितानाम् ॥ ९७ ॥ अयुः श्रूयमाणा कुरङ्गैः कर्णाभ्यर्णस्फारपीयूपधारा ।
आ गव्यूतिद्वन्द्वमभ्युल्लसन्ती दिव्या भाषा कस्य नासीत्सुखाय ॥ ९८ ॥ क्वेयं लक्ष्मीः क्वेदृशं निःस्पृहत्वं क्केदं ज्ञानं क्वात्यनौत्यम
|
रे रे बूत द्राक्कुतीर्था इतीव ज्ञाने भर्तुर्दुन्दुभिर्व्याश्यवादीत् ॥ ९९ ॥ लास्योल्छासा वाद्यविद्याविलासा गीतोद्वाराः कर्णपीयूषधाराः । स्थाने स्थाने तत्र ते ते बभूवुश्छायाप्यस्मिन्दुर्लभासीद्यदीया ॥ १०० ॥ इति निरुपमलक्ष्मीरष्टभिः प्रातिहार्येरतिशयगुणशाली केवलज्ञानभानुः । समवसरणमध्ये धर्मतत्त्वं विवक्षः
सुरपरिषदि तस्थौ धर्मनाथो जिनेन्द्रः ॥ १०१ ॥
इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये विंशतितमः सर्गः ।
एकविंशः सर्गः ।
तत्त्वं जगत्रयस्यापि बोधाय त्रिजगद्गुरुम् । तमाष्टच्छदथातुच्छज्ञानपण्यापण गणी ॥ १ ॥
For Private and Personal Use Only