________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
काव्यमाला |
नो दौर्भिक्ष्यं नेतयो नोपसर्गा नो दारिद्र्यं नोपधातो न रोगाः । तन्माहात्म्याद्येोजनानां शते द्वे नाभूत्किचित्क्वापि कर्माप्यनिष्टम् ॥ ६६ ॥ नादैर्घण्टा सिंहशङ्खानकानां कल्पज्योतिर्भावनव्यन्तरेन्द्राः । कर्तु सेवां ते प्रलुर्गुणौघैर्हृत्संलग्नः कृष्यमाणा इवास्य ॥ ६७ ॥ स्वर्गात्तत्रागच्छतामन्तराले रेजे पङ्गिः कापि वैमानिकानाम | शुभ्रक कीर्तिसंपत्सुधाभिव्यमेवोच्चैर्मञ्चकाध्यासितानाम् ॥ ६८ ॥ तस्मिन्काले तां सभां धर्मनाथस्येन्द्रादेशाद्वयोनि चक्रे कुबेरः । यस्या नानारत्नमय्याः प्रमाणं पञ्च प्राहुर्योजनान्यागमज्ञाः ॥ ६९ ॥ नेदीयस्याः प्रेयसा विप्रलम्भव्याख्यादक्षां तेन वेणी विमोच्य | धूलीजालच्छद्मना पार्श्वतोऽस्याः क्षिप्तं मुद्राकङ्कणं मुक्तिलक्ष्म्याः ॥ ७० ॥ ते प्रत्याशं वायुवेहुजाग्रा मानस्तम्भास्तत्र चत्वार आसन् । क्रोधादीनां ये चतुर्णां निरासे संसक्ष्म्यास्तर्जनी कार्यमीयुः ॥ ७१ ॥ तत्पर्यन्ते रत्नसोपानरम्या वाप्यो रेजुस्ताश्रतत्र चतस्रः । प्रौढेनार्हत्तेजसा यत्र रात्रौ कोकः शोकं नाप कान्तावियोगात् ॥ ७२ ॥ आस्यं तस्याः सीलकान्तं दधत्याः शोभामने संसदः स्वां दिदृक्षोः । तच्चत्वारि स्फाटिकस्वच्छनीराण्यापुलीला दर्पणत्वं सरांसि ॥ ७३ ॥ मन्दान्दोलद्वातलीलाचलोर्मिस्तेभ्योऽप्यग्रे खातिका तोयपूर्णा । जैनव्याख्याज्ञातसंसारदुःखत्रस्यन्निष्क्रान्ताहिगर्भेव रेजे ॥ ७४ ॥ अन्तर्लनैकैकनिष्कम्पभृङ्गप्रेङ्खत्पुष्पा पुष्पवाटी तदूर्ध्वम् ।
दत्ताश्चर्या सूत्रयस्यापि भर्तुर्द्रष्टुं लक्ष्मी स्फारिताक्षीव रेजे ॥ ७९ ॥ सालः शृङ्गालम्बिनक्षत्रमालस्तस्याः प्रान्ते नायमासीद्विशालः । भ्रष्टं किं तु प्रोतरत्नं तदानीमिन्द्रक्षोभात्कुण्डलं स्वर्गलक्ष्म्याः ॥ ७६ ॥ भृङ्गाराद्यैर्मङ्गलद्रव्यवृन्दैः शङ्खध्वानैः सुप्रधानैर्निधानैः ।
द्वारे द्वारे निःस्पृहस्यापि भर्तुविश्वैश्वर्य व्यज्यते स्म प्रभूतैः ॥ ७७ ॥ तस्यैवोच्चैर्गोपुराणां चतुर्णामन्तद्वे द्वे रेजतुर्नाव्यशाले । यत्रावर्ण शासनं मीनकेतोरेणाक्षीणां लास्यमासीज्जनेषु ॥ ७८ ॥ १. सालेव प्राकारेण कान्तम्; (पक्षे ) अलकान्तैः समेतम्.
For Private and Personal Use Only