________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२० सर्गः ]
धर्मशर्माभ्युदयम् ।
अन्तर्बाह्यैर्दीप्यमानैस्तपोग्निज्वालैर्नीत्वा दुर्जराण्याशु पाकम् । भुञ्जानोऽसौ कर्मवलीफलानि श्लाघ्यः स्वल्पैरप्यहोभिर्बभूव ॥ ५४ ॥ निर्व्यामोहो निर्मदो निष्प्रपञ्चो निःसङ्गोऽयं निर्भयो निर्ममश्च । देशे देशे पर्यटन्संयतानां केषां नासीन्मोक्षशिक्षैकहेतुः ॥ ९५ ॥ छद्मस्थोऽसौ वर्षमेकं विहृत्य प्राप्तो दीक्षाकाननं शालरम्यम् । देवो मूले सप्तपर्णमस्य ध्यानं शुष्कं सम्यगालम्ब्य तस्थौ ॥ १६ ॥ माघे मासे पूर्णमास्यां सपुप्पे कृत्वा धर्मो धातिकर्मव्यपायम् । उत्पादान्तभौव्यवस्तु स्वभावोद्वासि ज्ञानं केवलं स प्रपेदे ॥ १७ ॥ भित्त्वा कर्मध्वान्तमभ्युद्गतेऽस्मिन्दत्तानन्दे केवलज्ञानचन्द्रे | तत्कालोद्यद्दुन्दुभिध्वानदम्भाव्योमाम्भोधिर्गाढमभ्युज्जगर्ज ॥ ५८ ॥ जातं चेतो व्योमवन्नीरजस्कं नृणां पूर्वाद्या इवाशाः प्रसेदुः । प्राप द्वेषीवानिलोऽप्यानुकूल्यं किं किं नासीन्निष्कलङ्कं तदानीम् ॥ ५९ ॥ तन्माहात्म्योत्कर्षवृत्त्येव हर्ष विभ्राणासौ साधुगन्धोदरष्टचा । तत्कालोद्यत्सस्यसंपच्छलेन क्षोणी तत्राधत्त रोमाञ्चमुच्चैः ॥ ६० ॥ नित्योपात्तानङ्गसङ्ग्रामलीलासाहाय्येन व्यञ्जितात्मापराधम् । भीत्येवास्य करकंदर्पशत्रोः सेवां चक्रे चक्रमस्मिन्नृतूनाम् ॥ ६९ ॥ भाषाभेदैस्तैश्रतुभिश्चतुर्वा संसारस्यापारदुःखां प्रवृत्तिम् । वक्तुं चातुर्वर्ण्यसंवस्य हेतोर्मन्ये देवोऽसौ चतुर्वक्र आसीत् ॥ ६२ ॥ तस्य क्षीणाशातवेद्योदयत्वान्नाभूदुक्तिर्नोपसर्गः कदाचित् । निःष्पन्दाया ज्ञानदृष्टेरिवापुः पक्ष्मस्पन्दं स्पर्धया नेक्षणानि ॥ ६३ ॥ वृद्धि प्रापुनङ्गजा वा नखा वा तस्यावश्यं योगनिद्रा स्थितस्य । का वार्ता वा कर्मणामान्तराणां येषां रेखा नाममात्रावशेषा ॥ ६४ ॥ पादन्यासे सर्वतो न्यस्यमानप्रेङ्खत्सद्माम्भोजलीलाशयेव । सेवानम्रप्राणिसंचारलक्ष्या पादाभ्यर्ण नास्य लक्ष्मीर्मुमोच ॥ ६९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१४५
१. 'संस्कृतं प्राकृतं चैवापभ्रंशो भूतभाषितम् । इति भाषाश्चतस्रोऽपि यान्ति का - व्यस्य कायताम् ||' इति वाग्भटः.
१९.