________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
काव्यमाला |
दृष्ट्रात्मानं पुद्गलान्निरूपं देवो देहे न स्वबुद्धि बन्ध । तेनात्याक्षीत्तोयशीतातपात श्रेयोनिष्ठः काछवहूरमेनम् ॥ ४२ ॥ विनं निन्नाक्षिपन्नेष दोपाञ्जज्ञे स्वामी भाजनं यत्दानायाः । सैपा काचिच्चातुरी तस्य भर्तश्चित्तेऽस्माकं चित्रमद्यापि दत्ते ॥ ४३ ॥ आसंसारं साहचर्यव्रतस्थं दुःस्वीकुर्वन्रागमागन्तुकेऽपि । योगे मैत्री पक्षपातं मोक्षे विचित्रं खं चरित्रं स उ ॥ ४४ ॥ तस्याशेषं कर्षतो धीरस्य स्फारीभृतं मानसान्मोहजालम् । तत्पाशान्तः पीड्यमानै कमीनो मन्ये त्रासान्निर्ययौ मीनकेतुः ॥ ४९ ॥ कल्पान्तोद्यद्वादशद्वादशात्म श्रेणीतेजः पु तीव्रतेऽस्मिन् । व्याघातत्रस्तचित्तेव चक्षुर्नो चिक्षेप प्रत्यहं मोहलक्ष्मीः ॥ ४६ ॥ चक्रे कार्य संयमस्तस्य देहे तन्वानोऽपि ज्योतिरत्यन्तरम्यम् । माणिक्यस्येवावनीमण्डनार्थं शाणोल्लेखः सम्यगारभ्यमाणः ॥ ४७ ॥ एकं पात्रं सौकुमार्यस्य तीव्र तेजःपुञ्जे तापसे वर्तमानः । चण्डज्योतिर्मण्डलातिथ्यभाजो भेजे लक्ष्मीं क्षीणपीयूपरश्मेः ॥ ४८ ॥ भर्गादीनां भग्नगर्वातिरेकः कः श्री मीनकेतुर्वराकः । अध्यारूढप्रौढियौ न कुर्याद्रज्योतिःस्म्मम्मनिपेकः ॥ ४९ ॥ चापेनाकर्णमाप्य मुक्ता स्वर्गस्त्रीभिस्तत्र दीर्घाः कटाक्षाः । हृत्संतोषाविभवद्वांरवाणे वाणाः कामस्येव वैफल्यमीयुः ॥ ५० ॥ भोगे रोगे काञ्चने वा तृणे वा मित्रे शत्रौ पतने वा वने वा । देवो दृष्टि निर्विशेषां दधानोऽप्येकः सीमासीद्विशेषज्ञतायाः ॥ ५१ ॥ तथ्यं पथ्यं चेदभाषिष्ट किंनिस शुद्धं भुङ्कान्यदत्तम् । मुक्त्वा नक्तं चेदयासीत्स पश्यन्सर्वे किंचित्तस्य शाखानुरोधि ॥ १२ ॥ तस्यावश्यं वायुरेकेन्द्रियोऽपि प्रत्यायतो भान प्रातिकूल्यम् । तत्किं चित्रं तत्र पञ्चेन्द्रियाणां सिंहादीनां यन्न दुःशीलमावः ॥ ५३ ॥
१, देहातू. २. भिया श्रेष्ठस्य; (पक्षे ) कैवर्तस्य. २. अन्तःकरणात्; (पक्षे) सविशेषात् ४. द्वादशात्मा दिवाकरः. ५. वारवाणः कनुकः.
For Private and Personal Use Only