________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२० सर्गः धर्मशर्माभ्युदयम् ।
१४३ प्रालेयांशौ पुष्यमैत्री प्रयाते माघे शुक्का या त्रयोदश्यनिन्द्या ।। धर्मस्तस्यामात्तदीक्षोऽपराले जातः क्षोणीभृत्सहस्त्रेण सार्धम् ॥ ३१ ॥ तत्र त्यक्तालंकृतिमुक्तवासा रूपं विभ्रजातमात्रानुरूपम् । देवो भेजे प्राटपेण्याम्बुवाहश्रेणीमुक्तवर्णशैलोपमानम् ॥ ३२ ॥ गीतं वाद्यं नृत्यमप्यात्मशक्त्या कृत्वा चेतोहारि जम्भारिमुख्याः । देवाः सर्वे प्राप्तपुण्यातिरेका नत्वार्हन्तं स्वानि धामानि जग्मुः ॥ ३३ ॥ स्कन्धावारे पाटलीपुत्रनाम्नि क्षोणीभर्तुर्धन्यसेनस्य गेहे । क्षीरान्नेनाचारवित्पाणिपात्रे कृत्वा पञ्चाश्चर्यकृत्पारणं सः ॥ ३४ ॥ पुण्यारण्ये प्रांशुके क्वापि देशे नासाप्रान्तन्यस्तनिःस्पन्दनेत्रः । कार्योत्सर्ग विभ्रदभ्रान्तचित्तो लोके लेप्याकारशङ्कामकार्षीत्॥३५॥(युग्मम्) अध्यासीनो ध्यानमुद्रामतन्द्रः स्वामी रेजे लम्बमानोरुबाहुः । ये निर्मग्नाः श्वभ्रगर्भान्धकूपे व्यामोहान्धास्तानिवोद्वर्तुकामः ॥ ३६ ॥ मुक्ताहारः सर्वदोपत्यकान्तारब्धप्रीतिः स्वीकृतानन्तवासाः । देवो धुन्वन्विग्रहस्थानरातीन्कान्तारेऽपि प्राप सौराज्यलीलाम् ॥ ३७ ॥ देवोऽक्षामक्षान्तिपाथोदपाथोधारासारैः सारसंपत्फलाय । सिञ्चन्नुच्चैः संयमारामचक्रं चक्रे क्रोधोदामदावाग्निशान्तिम् ॥ ३८ ॥ भिन्दन्मानं मार्दवेनार्जवेन च्छिन्दन्मायां निःस्टहत्वास्तलोभः । मूलादेवोच्छेत्तुकामः स चक्रे कारीणामाश्रवद्वाररोधम् ॥ ३९ ॥ कुर्वन्गुर्वी वाङ्मनःकायगुप्तिं रक्षन्साक्षात्वं समित्यर्गभाभिः (१) । बध्नन्नक्षाण्येप दीधैगुणौघैश्चित्रं मोक्षायैव वडोद्यमोऽभूत् ॥ ४० ॥ तस्यारण्ये ध्याननिष्कम्पमूर्तेर्वक्रस्येवामोदमाघ्रातुकामाः । बद्धावासाश्चन्दनस्येव तस्थुः स्वस्थाः स्चरं स्कन्धबन्धे भुजंगाः ॥ ४१ ॥
१. चित्रलिखित इव तस्थौ. २. त्यक्तभोजनः; (पक्षे) मक्ताहारोऽस्यास्तीति. मौक्तिकहारवानिति यावत्. ३. सर्वदः, अपत्येषु कान्तासु च आरब्धप्रीतिः; (पक्षे) सर्वदा उपत्यकायाः पर्वतासन्नभूमेरन्ते आरब्धप्रीतिः. ४. स्वीकृतानि अनन्तानि वासांसि येन सः; (पक्षे) स्वीकृतमनन्तं वियदेव वासो येन सः. दिगम्बर इति यावत्. ५. युद्धस्थान् शत्रून् ; (पक्षे) देहस्थान् कामक्रोधादीन्.
For Private and Personal Use Only