________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
मेदोमजाशोणितैः पिच्छलेऽन्तस्त्वक्प्रच्छन्ने स्नायुनद्वास्थिसंधौ । साधुर्देहे कर्मचण्डालगेहे बनात्युद्यत्पूतिगन्धे रति कः ॥ १८ ॥ इन्द्रोपेन्द्रब्रह्मरुद्राहमिन्द्रा देवाः केचिद्ये नराः पन्नगा वा । तेऽप्यन्येऽपि प्राणिनां करकालव्यालाक्रान्तं रक्षितुं न क्षमन्ते ॥ १९ ॥ बालं वर्षीयांसमाढ्यं दरिद्रं धीरं भीरु सजनं दुर्जनं च । अनात्येकः कृष्णवमैव कक्षं सर्वग्रासी निर्विवेकः कृतान्तः॥ २० ॥ स्वच्छामेवाच्छाद्य दृष्टिं रजोभिः श्रेयोरत्नं जाग्रतामप्यशपैः । दोषैर्येषां दस्युरूपैरुपात्तं संसारऽस्मिन्हा हतास्ते हताशाः॥ २१ ॥ वित्तं गेहादङ्गमुच्चैश्चिताग्नेयावर्तन्ते बान्धवाश्च श्मशानात् । एकं नानाजन्मवल्लीनिदानं कर्म द्वेधा याति जीवेन सार्धम् ॥ २२ ॥ छेत्तुं मूलात्कर्मपाशानशेषान्सद्यस्तीक्ष्णैस्तद्यतिप्ये तपोभिः । को वा कारागाररुद्धं प्रबुद्धः शुद्धात्मानं वीक्ष्य कुर्यादपेक्षाम् ॥ २३ ॥ इत्थं यावत्प्राप्य वैराग्यभावं देवश्चित्ते चिन्तयामास धर्मः । ऊचुः स्वर्गादित्युपेत्यानुकूलं देवास्तावत्केऽपि लौकान्तिकास्ते ॥ २४ ॥ निःशेषापन्मूलभेदि त्वयेदं देवेदानी चिन्तितं साधु साधु । एतेनैकः केवलं नायमात्मा संसाराब्धेरुद्दता जन्तवोऽपि ॥ २५ ॥ नष्टा दृष्टिनष्टमिष्टं चरित्रं नष्टं ज्ञानं साधुधर्मादि नष्टम् । सन्तः पश्यन्त्वत्र मिथ्यान्धकारे त्वत्तः सर्व केवलज्ञानदीपात् ॥ २६ ॥ तैरानन्दादित्थमानन्द्यमानं स्वर्दन्तीन्द्रारूढजम्भारिमुख्याः । आसेदुस्तं दुन्दुभिध्वानवन्तस्ते चत्वारो निर्जराणां निकायाः ॥ २७ ॥ दत्वा प्राज्यं नन्दनायाथ राज्यं देवोऽतुच्छप्रीतिराष्टच्छच बन्धून् । दत्तस्कन्धं याप्ययानं सुरेन्द्ररारुह्यागात्सालपूर्व वनं सः ॥ २८ ॥ सिद्धान्नत्वा तत्र षष्ठोपवासी मौलौ मूलानीव कर्मद्रुमाणाम् । मुष्टिय़ाहैः पञ्चभिः कुन्तलानां वृन्दान्युच्चैरुच्चखान क्षणेन ॥ २९ ॥ केशांस्तस्याधत्त माणिक्यपात्रे क्षीराम्भोधिप्रापणायामरेन्द्रः । भ; मूर्नादाय मुक्तान्कथंचित्को वा विद्वान्नाददातादरेण ॥ ३० ॥ १. भवनवासि-व्यन्तर-ज्योतिष्क-कल्पवासिनो जैनागमप्रसिद्धाः. २. शिबिकाम्.
For Private and Personal Use Only