________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२० सर्गः धर्मशर्माभ्युदयम् ।
१४१ व्यादायास्यं विस्फुरत्तारतारादन्तश्रेणीभीष्ममत्तुं जगन्ति । कालेनैका व्योनि विस्तार्यमाणा जिवेवाशु श्रद्धया या चकासे ॥ ५ ॥ कान्तिः कालव्यालचूडामणेः किं पिङ्गा स्थाणोयोममूर्तेर्जटा वा । ज्वाला किं वास्यैव भालाक्षवदाहायेन्दो/विता कामबन्धोः ॥ ६ ॥ भूयोऽनेन त्रैपुर कि न दाहं कत मुक्कस्तप्तनाराच एषः । इत्याशङ्काव्याकुलं लोकनेता या सीन्ती व्योनि दूरादकानि ॥ ७ ॥ कतै कार्ग केवल स्वस्थ नामा देना शिवस्यापि पाता तपस्याः(!) । इत्यानन्दासस्य नीराजनेव व्योमा रेनेगा समारभ्यमाणा ॥ ८ ॥ तामालोक्याकाशदेशानुदश्वज्योति लादीपिताशां पतन्तीम् । इत्थं चित्ते प्राप्तनिर्वदग्दो मीलचक्षुश्चिन्तयामास देवः ॥ ९ ॥ देवः कश्चिज्ज्योतिषां मध्यवर्ती दुर्ग तिउन्नित्यमेषोऽन्तरिक्षे । यातो देवादीहशी च वस्यों कः बालोके नियंपायस्तदन्यः ॥ १० ॥ आयुःकालानभङ्गे प्रमपन्नापद्वीथीदीर्वदोर्दण्डचण्डः । प्राणायामाराममूलानि भिन्दन्कैरुत्सितः सह्यते कालदन्ती ॥ ११ ॥ यसंसक्तं प्राणिनां क्षीरनीरन्यानोच्चैरङ्गमप्यन्तरङ्गम् । आयुश्छेदैर्याति चेत्तत्तदास्था का बाह्येषु स्त्रीतनूजादिकेषु ॥ १२ ॥ प्रत्यावृत्तिर्न व्यतीतस्य नूनं सौख्यस्यास्ति भ्रान्तिरागामिनोऽपि । तत्तत्कालापस्थितस्यैव हेतावनात्यास्थां मंसतौ को विदग्धः ॥ १३ ॥ वातान्दोलत्पद्मिनीपल्लवाम्भो बिन्दुच्छायाभङ्गुरं जीवितव्यम् । तत्संसारासारसौख्याय कस्माज्जन्तुस्ताम्यत्याब्धवींचीचलाय ॥ १४ ॥ सारङ्गाक्षीचञ्चलापाङ्गनश्रेणी लीलालोकसंक्रामितं नु । व्यालोलत्वं तत्क्षणादृष्टनष्टा धत्ते नृणां हन्त तारुण्यलक्ष्मीः ॥ १५ ॥ हालाहेलासोदरा मन्दरागप्रादुर्भता सत्यमेवात्र लक्ष्मीः । नो चेच्चतोमोहहेतुः कथं सा लोके राग मन्दमेवादधाति ॥ १६ ॥ विण्मूत्रादेर्धाम मध्यं वधूनां तन्त्रिः चन्दद्वारभवेन्द्रियाणि । श्रोणीविम्ब स्थलमांसास्थिकूट कामान्धानां प्रीतये धिक्तथापि ॥ १७ ॥ १. बांहग्नि घासकटम.
For Private and Personal Use Only