________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूक्तिमुक्तावली।
बाढं धनेन्धनसमागमदीप्यमाने
लोमानले शलभतां लभते गुणौधः ॥ ५९ ॥ जातः कल्पतरुः पुरः सुरगवी तेषां प्रविष्टा गृहे
चिन्तारत्नमुपस्थितं करतले प्राप्तो निधिः संनिधिम् । विश्वं वश्यमवश्यमेव सुलभाः स्वर्गापवर्गश्रियो ये संतोषमशेषदोषदहनध्वंसाम्बुदं बिभ्रते ॥ ६० ॥
अथ सुजनप्रक्रमः । वरं क्षिप्तः पाणिः कुपितफणिनो वक्रकुहरे ___ वरं झम्पापातो ज्वलदलनकुण्डे विरचितः । वरं प्रासप्रान्तः सपदि जठरान्तर्विनिहितो
न जन्यं दौर्जन्यं तदपि विपदां सद्म विदुषा ॥ ६१ ॥ सौजन्यमेव विदधाति यशश्चयं च
स्वश्रेयसं च विभवं च भवक्षयं च । दौर्जन्यमावहसि यत्कुमते तदर्थ
धान्येऽनलं क्षिपसि तजलसेकसाध्ये ॥ ६२ ॥ वरं विभववन्ध्यता सुजनभावभाजां नृणा
मसाधुचरितार्जिता न पुनरूर्जिताः संपदः । कृशत्वमपि शोभते सहजमायतौ सुन्दरं
विपाकविरसा न तु श्वयथुसंभवा स्थूलता ॥ ६३ ॥ न ब्रूते परदूषणं परगुणं वक्त्यल्पमप्यन्वहं
संतोषं वहते परर्द्धिषु पराबाधासु धत्ते शुचम् । वश्लाघां न करोति नोज्झति नयं नौचित्यमुल्लमयत्युक्तोऽप्यप्रियमक्षमां न रचयत्येतच्चरित्रं सताम् ॥ ६४ ॥
अथ गुणिसङ्गप्रक्रमः । धर्म ध्वस्तदयो यशश्च्युतनयो वित्तं प्रमत्तः पुमा
काव्यं निष्प्रतिभस्तपः शमदमैः शून्योऽल्पमेधः श्रुतं । १ 'शमदयाशून्यो' क.
For Private and Personal Use Only