________________
Shri Mahavir Jain Aradhana Kendra
**
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
वस्त्वालोकमलोचनश्चलमना ध्यानं च वाञ्छत्यसौ यः स गुणिनां विमुच्य विमतिः कल्याणमाकाङ्क्षति ॥ ६९ ॥ हरति कुमतिं भिन्ते मोहं करोति विवेकितां वितरति रतिं सूते नीति तनोति विनीतताम् । प्रथयति यशो धत्ते धर्मं व्यपोहति दुर्गति
जनयति नृणां किं नाभीष्टं गुणोत्तमसंगमः ॥ ६६ ॥ लब्धुं बुद्धिकलापमापदमपाकर्तुं विहर्तुं पथि प्राप्तुं कीर्तिमसाधुतां विधुवितुं धर्मं समासेवितुम् । रोद्धुं पापविपाकमाकलयितुं स्वर्गापवर्गश्रियं
त्वं चित्त समीहसे गुणवतां सङ्गं तदङ्गीकुरु ॥ ६७ ॥ हिमति महिमाम्भोजे चण्डानिलत्युदयाम्बुदे
द्विरदति दयारा क्षेमक्षमाभृति वज्रति । समिति कुमत्यनौ कन्दत्यनीतिलतासु यः
किमभिलषतां श्रेयः श्रेयान्स निर्गुणि संगमः ॥ ६८ ॥ अथेन्द्रियप्रक्रमः ।
आत्मानं कुपथेन निर्गमयितुं यः सुकलाश्वायते कृत्याकृत्यविवेकजीवितहतौ यः कृष्णसर्पायते । यः पुण्यद्रुमखण्डखण्डनविधौ स्फूर्जत्कुठारायते तं लुप्तत्रतमुद्रमिन्द्रियगणं जित्वा शुभंयुर्भव ॥ ६९ ॥ प्रतिष्ठां यन्निष्ठां नयति नयनिष्ठां विघटय
त्यकृत्येष्वाधत्ते मतिमतपसि प्रेम तनुते । विवेकस्योत्सेकं विदलयति दत्ते च विपदं
पदं तद्दोषाणां कैरणनिकुरुम्बं कुरु वशे ॥ ७० ॥ वत्तां मौनमगारमुज्झतु विधिप्रागल्भ्यमभ्यस्यतामैस्त्वन्तर्वणमागमश्रममुपादत्तां तपस्तप्यताम् ।
१. 'अपाहर्ते' ख. २. 'दमारामे' ख. ३. 'श्रेयः' क-ख. ४. 'शुकल' क. 'सूकलाश्वायते दुर्विनीततुरंग इवाचरति' इति टीका. ५. इन्द्रियसमूहम् ६. वने तिष्ठतु.
For Private and Personal Use Only