________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूक्तिमुक्तावली । श्रेयःपुञ्जनिकुञ्जभञ्जनमहावातं न चेदिन्द्रिय
वातं जेतुमवैति भस्मनि हुतं जानीत सर्व ततः ॥ ७१ ॥ धर्मध्वंसधुरीणमभ्रमरसावारीणमापत्प्रथा
लंकर्मीणमशर्मनिर्मितिकलापारीणमेकान्ततः । सर्वान्नीनमनात्मनीनमैनयात्यन्तीनमिष्टे यथाकामीनं कुपथाध्वनीनमजयन्नक्षौघमक्षेमभाक् ॥ ७२ ॥
अथ लक्ष्मीस्वभावप्रक्रमः । निम्नं गच्छति निम्नगेव नितरां निद्रेव विष्कम्भते
चैतन्यं मदिरेव पुष्यति मदं धूम्येव धत्तेऽन्धताम् । चापल्यं चपलेव चुम्बति दवज्वालेव तृष्णां नय
त्युल्लासं कुलटाङ्गनेव कमला स्वैरं परिभ्राम्यति ॥ ७३ ॥ दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमीभुजो
गृह्णन्ति च्छलमाकलय्य हुतभुग्भस्मीकरोति क्षणात् । अम्भः प्लावयते क्षितौ विनिहितं यक्षा हरन्ते हठा
दुर्वृत्तास्तनया नयन्ति निधनं धिग्बह्वधीनं धनम् ॥ ७४ ॥ नीचस्यापि चिरं चटूनि रचयन्त्यायान्ति नीचैर्नति
शत्रोरप्यगुणात्मनोऽपि विदधत्युच्चैर्गुणोत्कीर्तनम् । निर्वेदं न विदन्ति किंचिदकृतज्ञस्यापि सेवाक्रमे
कष्टं किं न मनस्विनोऽपि मनुजाः कुर्वन्ति वित्तार्थिनः ॥७॥ लक्ष्मीः सर्पति नीचमर्णवपयःसङ्गादिवाम्भोजिनी___ संसर्गादिव कण्टकाकुलपदा न क्वापि धत्ते पँदम् । चैतन्यं विषसंनिधेरिव नृणामुज्जासयत्यञ्जसा
धर्मस्थाननियोजनेन गुणिभिर्ग्राह्यं तदस्याः फलम् ॥ ७६ ॥
१. 'शान्तरसाच्छादनम्' इति टीका. २. 'सर्वभक्षकम्' इति टीका. ३. 'अनये. ऽत्यन्तगामिनं' इति टीका. ४. 'इष्टे वस्तुनि यथाकामीनं यथाभिलाषिणम्' इति टीका. ५. 'कुमत' क. ६. 'विनाशयति' इति टीका. ७. रतिम्' कः ।
For Private and Personal Use Only