________________
Shri Mahavir Jain Aradhana Kendra
४८
www.kobatirth.org
काव्यमाला ।
अथ दानप्रक्रमः ।
चारित्रं चिनुते तनोति विनयं ज्ञानं नयत्युन्नतिं पुष्णाति प्रशमं तपः प्रबलयत्युल्लासयत्यागमम् । पुण्यं कन्दलयत्यघं दलयति स्वर्गे ददाति क्रमानिर्वाणश्रियमातनोति निहितं पात्रे पेवित्रं धनम् ॥ ७७ ॥ दारिद्र्यं न तमीक्षते न भजते दौर्गत्यमालम्बते
नाकीर्तिर्न पराभवोऽभिलषते न व्याधिरास्कन्दति । दैन्यं नाद्रियते दुनोति न दरः क्लिश्नन्ति नैवापदः
पात्रे यो वितरत्यनर्थदलनं दानं निदानं श्रियाम् ॥ ७८ ॥ लक्ष्मीः कामयते मतिर्मृगयते कीर्तिस्तमालोकते
Acharya Shri Kailassagarsuri Gyanmandir
प्रीतिश्रुम्बति सेवते सुभगता नोरोगतालिङ्गति । श्रेयः संहतिरभ्युपैति वृणुते स्वर्गोपभोगस्थिति
मुक्तिर्वाञ्छति यः प्रयच्छति पुमान्पुण्यार्थमर्थं निजम् ॥ ७९ ॥ तस्यासन्ना रतिरनुचरी कीर्तिरुत्कण्ठिता श्रीः स्निग्धा बुद्धिः परिचयपरा चक्रवर्तित्वऋद्धिः । पाणौ प्राप्ता त्रिदिवकमला कामुकी मुक्तिसंप
सप्तक्षेत्रयां (?) वपति विपुलं वित्तबीजं निजं यः ॥ ८० ॥
अथ तपः प्रक्रमः ।
यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानल
ज्वालाजालजलं यदुप्रकरणग्रामाहिमन्त्राक्षरम् ।
यत्प्रत्यूहतमः समूहदिवसं यल्लब्धिलक्ष्मीलता
मूलं तद्विविधं यथाविधि तपः कुर्वीत वीतस्पृहः ॥ ८१ ॥ यस्माद्विघ्नपरम्परा विघटते दास्यं सुराः कुर्वते
कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं चयः कर्मणां
स्वाधीनं त्रिदिवं शिवं च भवति श्लाघ्यं तपस्तन्न किम् ॥ ८२ ॥
१. 'धिनोति' ख. २. 'पवित्रे' ख.
For Private and Personal Use Only