________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वैराग्यशतकम् ।
आसीद्यावदनङ्गसंगतिरसस्तावत्तवेयं स्थितिः संप्रत्यास्यपुरःसरामपि न तां द्रष्टासि कोऽयं लयः ॥ १० ॥ योगे पीनपयोधराश्चिततनोविच्छेदने बिभ्यतां
मानस्यावसरे चटूक्तिविधुरं दीनं मुखं बिभ्रताम् ।
विश्लेषस्मरवह्निनानुसमयं दन्दह्यमानात्मनां
Acharya Shri Kailassagarsuri Gyanmandir
भ्रातः सर्वदशासु दुःखगहनं धिक्कामिनां जीवितम् ॥ ११ ॥ मध्ये स्वां कृशतां कुरङ्गकदृशो भूनेत्रयोर्वक्रतां कौटिल्यं चिकुरेषु रागमधरे मान्द्यं गतिप्रक्रमे । काठिन्यं कुचमण्डले तरलतामक्ष्णोर्निरीक्ष्य स्फुटं
१०
७३
वैराग्यं न भजन्ति मन्दमतयः कामातुरा ही नराः ॥ १२ ॥ पाण्डुत्वं गमितान्कचान्प्रतिहतां तारुण्यपुण्यश्रियं
चक्षुः क्षीणवलं कृतं श्रवणयोर्बाधिर्यमुत्पादितम् ।
स्थानभ्रंशमवापिताश्च जरया दन्तास्थिमांसत्वचः
पश्यन्तोऽपि जड़ा हहा हृदि सदा ध्यायन्ति तां प्रेयसीम् १३ . अन्यायार्जितवित्तवत्क्वचिदपि भ्रष्टं समस्तै रदै - स्तापक्रान्ततमालपत्रवदभूदङ्गं वलीभङ्गुरम् | केशेषु क्षणचन्द्रवद्धवलिमा व्यक्तं श्रितो यद्यपि
स्वैरं धावति मे तथापि हृदयं भोगेषु मुग्धं हहा ॥ १४ ॥ उद्गुणन्ति प्रपञ्चेन योषितो गदां गिरम् । तामामनन्ति प्रेमोक्ति कामग्रहिलचेतसः ॥ १५ ॥ यावद्दुष्टरसक्षयाय नितरां नाहारलौल्यं जितं
सिद्धान्तार्थमहौषधेर्निरुपमचूर्णो न जीर्णो हृदि ।
पीतं ज्ञानलघूदकं न विधिना तावत्स्मरोत्थो ज्वरः
शान्ति याति न तात्त्विक हृदय हे शेषैरलं भेषजैः ॥ १६ ॥ शृङ्गारद्रुमनीरदे प्रसृमर क्रीडारसत्रोतसि प्रद्युम्नप्रियवान्धवे चतुरवाङ्मुक्ताफलोदन्वति ।
For Private and Personal Use Only