________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
मुक्तं चित्रगवाक्षराजिरुचिरं वल्मीकवन्मन्दिरं
निःसङ्गत्वविराजिताः क्षितितले नन्दन्तु ते साधवः ॥ ३॥ ... यः परवादे मूकः परनारीवक्रवीक्षणेऽप्यन्धः ।
पङ्गुः परधनहरणे स जयति लोके महापुरुषः ॥ ४ ॥ आक्रोशेन न दूयते न च चटुप्रोक्त्या समानन्द्यते
दुर्गन्धेन न बाध्यते न च सदामोदेन संप्रीयते । स्त्रीरूपेण न रज्यते न च मृतश्वानेन विद्वेष्यते
माध्यस्थ्येन विराजितो विजयते कोऽप्येष योगीश्वरः ॥ ॥ मित्रे नन्दति नैव नैव पिशुने वैरातुरो जायते ___ भोगे लुभ्यति नैव नैव तपसि क्लेशं समालम्बते । रत्ने रज्यति नैव नैव दृषदि प्रद्वेषमापद्यते _येषां शुद्धहृदां सदैव हृदयं ते योगिनो योगिनः ॥ ६ ॥ सौन्दर्यैकनिधेः कलाकुलविधेावण्यपाथोनिधेः
पीनोत्तुङ्गपयोधरालसगतेः पातालकन्याकृतेः । कान्ताया नवयौवनाञ्चिततनोर्यैरुज्झितः संगमः
सम्यांमानसगोचरे चरति किं तेषां हताशः स्मरः ॥ ७ ॥ शृङ्गारामृतसेकशाद्वलरुचिर्वक्रोक्तिपत्रान्विता
प्रोद्गच्छत्सुमनोभिषङ्गसुभगा स्त्रीणां कथावल्लरी । यैर्ब्रह्मव्रतपावकेन परितो भस्मावशेषीकृता
किं तेषां विषमायुधः प्रकुरुते रोषप्रकर्षेऽपि रे ॥ ८ ॥ आताम्रायतलोचनाभिरनिशं संतW संतर्घ्य च
क्षिप्तस्तीक्ष्णकटाक्षमार्गणगणो मत्ताङ्गनाभिर्भृशम् । तेषां किं नु विधास्यति प्रशमितप्रद्युम्नलीलात्मनां
__ येषां शुद्धविवेकवज्रफलकं पार्थे परिभ्राम्यति ॥९॥ ___ अग्रे सा गजगामिनी प्रियतमा पृष्ठेऽपि सा दृश्यते
- धात्र्यां सा गगनेऽपि सा किमपरं सर्वत्र सा सर्वदा । । १. नागकन्यातुल्यायाः.
For Private and Personal Use Only