________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैराग्यशतकम् । लक्ष्मीर्वा दुग्धसिन्धोर्धरणिधरवराज्जझुकन्येव मान्या __श्यामेशाचन्द्रिकेवाभिनवजलधरादम्भसः श्रीरिवोच्चैः । ध्वान्ताबन्धोरहःश्रीरिव समुदभवद्भारती रेत्यधीन्द्र
द्रोग्धुर्या सा निधेयादधरितविबुधाधीशराज्ये पदे वः ॥ २४ ॥ नाक्षेमं क्षुद्रपक्षात्क्षणमपि लभते संभ्रमेणेह बिभ्र___ त्कण्ठे निर्लोट्य शाठ्यं कुदृशमसदृशोद्भासितां भ्रंशयन्तीम् । यां रक्षां वा विवेकी बहुविधविपदा भेदिकां दैन्यशून्या
न्युष्मान्मान्याग्रगस्याननवनजशया वागसौ द्राग्विधेयात् ॥ २५ ॥ इति श्रीजम्बूगुरुविरचिते जिनशतके जिनवाग्वर्णनं नाम चतुर्थः परिच्छेदः ।
समाप्तमिदं जिनशतकम् ।
श्रीपद्मानन्दकविप्रणीतं
वैराग्यशतकम् । त्रैलोक्यं युगपत्कराम्बुजलुठन्मुक्तावदालोकते
जन्तूनां निजया गिरा परिणमद्यः सूक्तमाभाषते । स श्रीमान्भगवान्विचित्रविधिभिर्देवासुरैरर्चितो __वीतत्रासविलासहासरभसः पायाजिनानां पतिः ॥ १ ॥ यैः क्षुण्णाः प्रसरद्विवेकविना कोपादिभूमीभृतो
योगाभ्यासपरश्वधेन मथितो यैर्मोहधात्रीरुहः । बद्धः संयमसिद्धमन्त्रविधिना यैः प्रौढकामज्वर___ स्तान्मोक्षकसुखानुषङ्गरसिकान्वन्दामहे योगिनः ॥ २ ॥ यैस्त्यक्ता किल शाकिनीवदसमप्रेमाञ्चिता प्रेयसी
लक्ष्मीः प्राणसमापि पन्नगवधूवत्प्रोज्झिता दूरतः ।। . १. ध्वान्तशत्रो.. २. रत्यधीन्द्रं कामं द्रोग्धुढेष्टुर्जिनात्. ३. इव. ४. जिनस्य. -५. मुखकमलस्था. ६. कवेरस्य देशकालौ न ज्ञायेते. एकमेव पुस्तकमस्य शतकस्य प्रायः शुद्धं पत्रचतुष्टयात्मकं संवेगिसाधुसत्तमश्रीशान्तिविजयमुनिभिरस्मभ्यं प्रहितं तदाधारे णैतन्मुद्रणं विहितम्. ७. वज्रेण.
For Private and Personal Use Only