________________
Shri Mahavir Jain Aradhana Kendra
०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
भूमानं विभ्रतोऽपि प्रकटयति झटित्योजसा स्वेन हानि पतङ्गप्रभृतितनुमतोऽवन्त्यनित्यत्वशून्या ।
स्नेहस्योच्चैः यान्यादृक्षेव साक्षात्कृतनयनपथातीतवस्तुस्वरूपा दैपी वर्तिः कुवृत्तीरपहरतुतरामर्हतां वागसौ वः ॥ १८ ॥ ज्योतिर्मेंत्रं न यत्र प्रविचरति रुचिर्नैन्दवी न प्रकाश्यं यद्भासां चित्रभानोरनणुमणिरुचां गोचरे यच्च नैव । वस्तु प्रत्यक्षयन्ती तदपि मुदमितैः प्राप्तरूपैर्नुता या साहद्वारत्यरत्या वियुततनुलतान्वः क्रियादक्रमेण ॥ १९ ॥ सालंकारां करोति श्रुतिमति विशेदन्यायरत्नोद्भरश्रि श्रीमद्भिर्धार्यमाणं गतमतिविभवैर्दुर्लभं भास्वराङ्गम् । सद्वृत्तोदात्तरूपं व्युपरत विकृतेर्यत्तुलां कुण्डलस्य
क्षिप्रं विभ्रक्रियाद्वो वचनमुपचितिं चिन्तितानां तदर्च्यम् ||२०|| नाश्रेयांसि श्रितानां न भयतरलता श्रूयते श्राद्धदेवा
दश्रीणां नाश्रयोऽश्रु स्रुतिरपि न नवा विस्त्रैसा न श्रमो वः । नाविश्रम्भश्रुतिर्न श्रवणकटुवचो यत्र तत्स्थानमीयुः
श्रुत्वा यां श्रीजिनस्याश्रियमभिभवता गौरसौ स्राक् श्रुतीष्टा ॥ २१ ॥ मिथ्यादृक्पाथसान्तर्भूतगुरुविपदावर्तगर्त गरीयः
सर्पत्कंदर्पस प्रचरितकुनयानेकनक्रादिचक्रम् | यत्प्राप्य प्रोत्तरन्ति प्रततमपि भवाम्भोनिधिं साधुबन्धं पीतात्पतायमानं तदैवमपतनाज्जैनचन्द्रं वचो वः ॥ २२ ॥ सोन्मुद्भिर्जन्मवद्भिः शिखिभिरिव समाकर्णिता निर्णयन्ती केशग्रीष्मोष्मशोषं स्वमहिमभवनात्संहरन्ती रजांसि ।
विस्फूर्जन्नीतिधारानिकरपतनतः प्रावृषा या समाना
मीनारेर्माननामाप्यपनुदतु भवत्स्वाशु सा सूनृता वाक् ॥ २३ ॥
१. पण्डितैः २. शीघ्रम् । विशदा न्याया नीतय एव रत्नानि ३. जिनस्य ४. यमात्. ५. जरा. ६. रक्षतात्. ७. पापपातात्. ८. अपनयन्ती. ९ स्वकीयमाहात्म्यभावात्. १०. जिनस्य.
For Private and Personal Use Only