________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतकम् ।
गृभुत्वात्तत्त्वगन्धाधिगमविषयतः संपतद्भिः समुद्भिः
सद्भिः सद्भिद्विरेफैरिव मधुररवैश्चारुपक्षैः सुदक्षैः । . यत्प्राप्य प्राप्यते शं स्वरिनकरिमदाम्भोवदाप्तं वचो व
स्तत्क्लेशाश्लेषशोषोपशमकृतिविधि प्रत्यलंभूष्णु भूयात् ॥१३॥ 'नानावणैर्विचित्रा रुचिरगुणशतैः कल्पितानल्पशोभा
शुद्धाधिक्यान्महार्घा हृदि मुदमधिकं संदधाना ग्रहीतुः । शाटं वः सत्पटीवोत्कटकटुकफलाकार्यशीतस्य गौः__ संपर्कात्कुर्वती श्रीसुखमतितनुतात्सा जितोत्सेकमूर्तेः ॥ १४ ॥ प्रोत्खातासंख्यदुःखाखिलजनसुखकृत्खण्डिताखण्डखेदं
खड्गामा मूर्खमुख्यप्रखलमुखरताशाखिशाखा विलेखे । ख्याता वाग्लेखसंख्याप्रमुखशतमखाभ्यर्चिता खण्डशो वः ___ संख्यं प्रेङ्क्षन्मनोभूविशिखमुखभिदः खण्डयत्वस्खलन्ती ॥ १५ ॥ वर्णैः पूर्णाप्यवर्णा कुजनपरिचिताप्याप्तलोकैविनता __ साराप्युच्चैरसारा 'रैतिसुखकृदपि प्रास्तकंदर्पदर्पा । या सन्निष्ठाप्यनिष्ठा प्रविदितजगतो भीरतीनां रतीनां
सा युष्माकं निमित्तं त्वरितमुपदधात्वित्यनेकप्रकारा ॥ १६ ॥ भद्रा द्रोणी समुद्रे द्रविणवरनिधिग्र्धनायेऽपिधानः ___ स्वापस्त्वानूपपातापदि परिपततां कूवरी दुर्गमार्गे । युद्धे साध्वायुधश्रीः शशिसमयशसां योनिरोर्यार्यगीर्या
सा युष्माकं महाधिप्रधनविधुरताध्वस्तयेऽस्तु प्रशस्ता ॥१७॥ १. इन्द्रगजदानोदकवत्. २ आप्तो जिनस्तस्येदमाप्तम्. ३. समर्थम्. ४. नाशम्. ५. उत्कटकटुकं फल यस्य तादृशं यदकार्य दुष्कर्म तदेव शीतं तस्य. ६. जितगर्वा मूर्तिर्यस्य । शान्ताकृतरित्यर्थः. ७. छेदने. ८. मोहरूपं प्रेम. ९. जिनस्य. १०. शुक्लादिवर्णरहिता. ११. भूमिस्थलोकैः. १२. अभिष्टुता. १३. सारो गमनं तद्रहिता । स्थिरेत्यर्थः. १४. रतिसुखं कृन्ततीति विरोधपरिहारः. १५. सनिष्पत्ति शरहिता च. १६. भारती वाणी ईनां लक्ष्मीणां रतीनां च निमित्तं त्वरितमुपदधातु. १७. नौका. १८. धनाभिलाषेऽपिधानो मुद्रणरहितो द्रवणवरनिधिः. १९. निर्जलदेशगमनापदि स्वापः शोभनजलम्. २०. रथः. २१. आर्याणां तपस्विनामयः स्वामी जिनस्तस्य गी:.
For Private and Personal Use Only