________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
कुग्राहोग्रग्रहास्यप्रपतिततनुभृत्स्तोममुन्मोचयन्ती
चेतोभूप्रच्युतिं वः सुमतियतिपुरोगस्य सा वाग्विधेयात् ॥ ७ ॥ निर्दोषा सन्निशीथाप्यवितथरचना संत्यहीनापि नित्यं
सद्गुप्तिर्मोक्षदापि श्रुतयममहिमाप्युन्नतासत्कृतान्ता । द्विष्टार्था सार्थकापि स्खलितपरमताप्युन्नतासत्तमाया
मारोप्यात्सा पदव्यां प्रशमिपरिवृढब्राहयलं वोऽविलम्बम् ॥८॥ सत्या सत्यानताङ्गे तनुमति भविका सर्वदा सर्वदाग
स्तानेऽस्तानेकशर्मण्यपि विनिपतिते स्तूयमानायमाना । नाशं नाशङ्कितार्था भवतु कविशतैः पूरिताशारिताशा
गौर्वा गौमिपङ्के मुनिपलपनभूर्वः सैदावासदावा ॥ ९ ॥ वाचो वोऽर्चामचिन्त्याचलचरणरुचेश्यूचुरन्मा चिराया
त्युच्चैस्ताश्चोरयन्त्यो रुचिमतिशुचयो नीचवाक्तारकाणाम् । याश्चण्डाश्चण्डव!रुच इव निचितं चित्तंभूध्वान्तचित्या
सच्चेतोम्भोजचक्रं प्रचुररुचिचितं कुर्वते चित्रचाराः ॥ १० ॥ श्रोतृवृन्दारकादीन्प्रणिहितकरणानादराद्देशनायां ___ संसद्यासाद्य सद्यः 'परिणमति वचोऽहन्मुखान्निर्गतं सत् । तेषां भाषाविशेषैविर्षमिव विषदाद्भविभागान्विभिन्ना
न्खैः स्वैर्वर्णैः सुवर्ण यदनुगुणयतात्स्वश्रुतौ तन्मनो वः ॥११॥ . या वारिक्षीरयो; प्रकृतिपुरुषयोः श्लिष्टयोस्त्रोटयन्ती ___संबन्धं निर्विबन्धं ललितपदगती रामरामेव रम्या । सा वः शुक्लाभदेहा दहतु महदपि क्षुद्रपक्षद्रुमाणां
वृन्दं वृन्दारकादीश्वरसभसरसीभूषणा वाग्जिनस्य ॥ १२ ॥ १. निशीथो ग्रन्थविशेषः. २. सती शोभना अहीना च. ३. असन्नविद्यमानः कृतान्तो यमो यस्याम् ; अन्यत्र सत्कृतान्ता शोभनसिद्धान्ता. ४. द्विष्टोऽर्थो द्रव्यादिर्यया. ५. सर्व ददातीति सर्वदा. ६. पापविस्तारे. ७. वामपङ्के मिथ्यादृष्टिरूपकर्दमे नाशमयमाना ग. च्छन्ती. ८. अरितां शत्रुतां श्यति सा. ९. सदावासो मोक्षस्तं ददति ते ज्ञानादयस्तानवति सा. १०. मदनान्धकारसमूहेन. ११. पर्यायान्तरमनुभवति. १२. जलमिव. १३. जलदात्. १४. कर्मजीवयोः. १५. मनोहरवनितेव.
For Private and Personal Use Only