________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतकम् ।
इन्द्रैर्विद्राणनिद्रं श्रितविधि विबुधैः सार्थकं ऋक्षनाथैः
सिद्धैः साध्यार्थसिद्ध्यै धुतदिति दितिजैः साधुभिः साधितार्थम् । गन्धर्वैगतगर्भं कृतकर मुकुलैः श्रूयमाणानणीयो
जैनी गौरवं वोsaनुभुवनकुटीकोटरान्तः करोतु ॥ २ ॥ या मेन्दारैरशोकैः प्रविकचसुमनः शोभितैर्भिक्षवृक्षै
खुनरागमानैः सततमुपचिता भारती वैतरागी । स्वच्छायाच्छिन्नतापा विहितशुभफलालंकृतीरामलेखातुल्या कल्याणमात्यैर्बहुभिरिह तनूर्भूषयत्वाशु सा वः ॥ ३ ॥ यूथैर्या संतानां सुदृढनियमनान्मोक्षमाकाङ्क्षमाणैगुप्तैः संसृत्यटव्याश्रयणगमनतः संश्रितत्वादितीह । कारागारानुकाराप्यघनतरतमा निर्भया भ्रष्टबन्धा
साधीयोधीधनर्द्धेरतिसमधिकतां सा क्रियासिद्धगीर्वः || ४ ||
संसारोदन्वदम्भर्त्यंमितिमृतिमहोर्मिण्यगण्योद्भवौर्व
लोभकुम्भीनसविषमतले मज्जतो जन्तुराशीन् ।
प्रत्यप्रान्तप्रथिनि स्मरमकरवति ब्राह्वयजिह्मस्वरूपा
निर्व्याजं नाव्यते या यतिपतिगदिता सा हताद्वो द्विषन्तम् ||१|| नामीष्टं विष्टपान्तः प्रति चरमचरं प्राणिनं प्राणितव्या
दन्यस्त्वित्यवेत्य स्वमिव तदपि भो रक्षता क्षुद्रभावाः । भद्रं भोक्तं विमुक्त्यां यदि मतिरिति याकर्ण्यते कर्णरन्धैः सा श्री योगीन्द्रगीर्वः प्रबलयतु बलं कालमलं विजेतुम् ॥ ६ ॥ द्रव्यादेशेन नित्यं यदितरदपि तत्पर्ययादेशतोऽस्मि -
वस्त्वेवं यैकमेव प्रकटयति नयद्वन्द्वतो द्विप्रकारम् ।
For Private and Personal Use Only
६७
१. साध्यस्यार्थस्य सिद्ध्यै धुता दितिः खण्डनं यत्र. २. मन्दं आरं अरिसमूहो येषाम्. ३. नीरं पानीयं तस्यागमः प्राप्तिस्तेनानाः प्राणा येषां तैः भिक्षुपक्षे तु रागमानाभ्यां रहितैः. ४. उपवनराजीसमाना. ५. संयतास्तपस्विनो बद्धाश्च ६. अमितयो मृतयो मरणान्येव महान्तस्तरङ्गा यत्र. ७. नौरिवाचरति. ८. या वागस्मिञ्जगति एकमेव वस्तु द्विप्रकारं द्विभेदं प्रकटयति प्रतिपादयति । कुतः । नयद्वन्द्वं नययुग्मं द्रव्यास्तिकनयः पर्यायास्तिकनयश्च तस्मात् । एवमित्यनेन प्रकारेण । यन्मृदादिवस्तु द्रव्यादेशनयापेक्षया नित्यं तत्पर्ययादेशत इतरद नित्यम्.