________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
तत्त्वं निन्दसि नैव कर्महतकं प्राप्ते कृतान्तक्षणे
'दैवायैव ददासि जीव नितरां शापं विमूढोऽसि रे ॥ ३२ ॥ बालो यौवनसंपदा परिगतः क्षिप्रं क्षितौ लक्ष्यते __वृद्धत्वेन युवा जरापरिणतो व्यक्तं समालोक्यते । सोऽपि क्वापि गतः कृतान्तवशतो न ज्ञायते सर्वथा .. पश्यैतद्यदि कौतुकं किमपरैस्तैरिन्द्रजालैः सखे ॥ ३३ ॥ द्वारं दन्तिमदप्रवाहनिवहैर्येषामभूत्पङ्किलं
ग्रासाभाववशान्न संचरति यद्रकोऽपि तेषां पुनः (१)। येऽभूवन्विमुखाः स्वकुक्षिभरणे तेषामकस्मादहो
यच्च श्रीरिह दृश्यतेऽतिविपुला तत्कर्मलीलायितम् ॥ ३४ ॥ नापत्यानि न वित्तानि न सौधानि भवन्त्यहो।
मृत्युना नीयमानस्य पुण्यपापे परं पुरः ॥ ३५ ॥ ब्रूतेऽहंकृतिनिग्रहं मृदुतया पश्चात्करिष्याम्यहं
प्रोद्यन्मारविकारकन्दकदनं पञ्चेन्द्रियाणां जयात् । व्यामोहप्रसरावरोधनविधि सध्यानतो लीलया _ नो जानाति हरिष्यतीह हतकः कालोऽन्तराले किल ॥ ३६ ।। बद्धा येन दशाननेन नितरां खट्दैकदेशे जरा
द्रोणाद्रिश्च समुद्धृतो हनुमता येन स्वदोलीलया । श्रीरामेण च येन राक्षसपतिस्त्रैलोक्यवीरो हतः सर्वे तेऽपि गताः क्षयं विधिवशात्कान्येषु तद्भोः कथा ॥३७॥ सर्वभक्षी कृतान्तोऽयं सत्यं लोके निगद्यते।
रामदेवादयो धीराः सर्वे क्वाप्यन्यथा गताः ॥ ३८ ॥ मिथ्यात्वानुचरे विचित्रगतिभिः संचारितस्योद्भटै
रत्युग्रभ्रममुद्राहतिवशात्संमूर्छितस्यानिशम् । संसारेऽत्र नियन्त्रितस्य निगडैर्मायामयैश्वोरव
न्मुक्तिः स्यान्मम सत्वरं कथमतः सद्वृत्तवित्तं विना ॥ ३९ ॥
For Private and Personal Use Only