________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैराग्यशतकम् । क्रोधाद्युग्रचतुष्कषायचरणो व्यामोहहस्तः सखे
रागद्वेषनिशातदीर्घदशनो दुरिमारोद्धुरः । सज्ज्ञानाङ्कुशकौशलेन स महामिथ्यात्वदुष्टद्विपो
नीतो येन वशं वशीकृतमिदं तेनैव विश्वत्रयम् ॥ २५ ॥ दृश्यन्ते बहवः कलासु कुशलास्ते च स्फुरत्कीर्तये __ सर्वस्वं वितरन्ति ये तृणमिव क्षुद्रैरपि प्रार्थिताः । धीरास्तेऽपि च ये त्यजन्ति झटिति प्राणान्कृते स्वामिनों द्वित्रास्ते तु नरा मनः समरसं येषां सुहृद्वैरिणोः ॥ २६ ॥ हृदयं सदयं यस्य भाषितं सत्यभूषितम् । कायः परहितोपायः कलिः कुर्वीत तस्य किम् ॥ २७ ॥ नास्त्यसद्भाषितं यस्य नास्ति भङ्गो रणाङ्गनात् । नास्तीति याचके नास्ति तेन रत्नवती क्षितिः ॥ २८ ॥ आनन्दाय न कस्य मन्मथकथा कस्य प्रिया न प्रिया
लक्ष्मीः कस्य न वल्लभा मनसि नो कस्याङ्गजः क्रीडति । ताम्बूलं न सुखाय कस्य न मतं कस्यान्नशीतोदकं ___ सर्वाशाद्रुमकर्तनैकपरशुर्मृत्युर्न चेत्स्याज्जनोः ॥ २९ ॥ भार्येयं मधुराकृतिर्मम मम प्रीत्यन्वितोऽयं सुतः
स्वर्णस्यैष महानिधिर्मम ममासौ बन्धुरो बान्धवः । रम्यं हर्म्यमिदं ममेत्थमनया व्यामोहितो मायया __ मृत्यु पश्यति नैव दैवहतकः क्रुद्धं पुरश्चारिणम् ॥ ३० ॥ कष्टोपार्जितमत्र वित्तमखिलं छूते मया योजितं
विद्या कष्टतरं गुरोरधिगता व्यापारिता कुस्तुतौ । पारम्पर्यसमागता च विनयो वामेक्षणायां कृतः ___ सत्पात्रे किमहं करोमि विवशः कालेऽद्य नेदीयसि ॥ ३१ ॥ आत्मा यद्विनियोजितो न विनये नोग्रं तपः प्रापितो
न क्षान्त्या समलंकृतः प्रतिकलं सत्येन न प्रीणितः ।
For Private and Personal Use Only