________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तागमस्तवः ।
९१ जीवाजीवनिरूपिद्वेधाप्रतिपत्तिनवककमनीयम् ।
जीवाभिगमाध्ययनं ध्यायेमासुगमगमगहनम् ॥ २३ ॥ जीवाजीवनिरूपिण्यौ या द्वेधा द्विप्रकाराः प्रतिपत्तयोऽधिकारास्तासां नवकेन रम्यम् । असुगमा विषमा ये गमास्तैर्गहनं जीवाभिगमाध्ययनं स्थानाङ्गोपाङ्गं ध्यायेम । जीवानामुपलक्षणादजीवानामप्यभिगमो ज्ञानं यत्र तत् ॥
षट्त्रिंशता पदैर्जीवाजीवभावविभावनीम् ।
प्रज्ञापनां पनायामि श्यामार्यस्यामलं यशः ॥ २४ ॥ षट्त्रिंशता पदैरधिकारैर्जीवाजीवभावप्ररूपिकां प्रज्ञापनां समवायाङ्गोपाङ्गं पनायामि स्तौमि । श्यामार्यस्य कालिकाचार्यस्यामलं यशः । तत्र तदधिकारात् ॥
विवृताद्यद्वीपस्थितिजिनजनिमहचक्रिदिग्विजयविधये ।
भगवति जम्बूद्वीपप्रज्ञप्ते तुभ्यमस्तु नमः ॥ २५ ॥ हे भगवति, जम्बूद्वीपप्रज्ञप्ते, पञ्चमाङ्गोपाङ्ग.........विवृता प्रकटिता आद्यद्वीपस्य स्थितिर्जिनजन्ममहश्चक्रिणो दिग्विजयविधिश्च यया सा । तुभ्यं नमोऽस्तु ॥
प्रणमामि चन्द्रसूर्यप्रज्ञप्ती यमलजातके नव्ये ।
गुम्फवपुषैव नवरं नातिभिदात्मनापि ययोः ॥ २६ ॥ चन्द्रसूर्यप्रज्ञप्ती चन्द्रसूर्यविचारप्रतिपादके यमलजातके सहजाते नवरं केवलं गुम्फवपुषैव गुम्फेनैव नव्ये भिनग्रन्थरूपे अहं प्रणमामि । ययोरर्थात्मनापि नातिभिदा भेदः। अपिशब्दाच्छब्दतोऽपि ॥
कालादिकुमाराणां महाहवारम्भसंभृतैर्दुरितैः ।
दर्शितनरकातिथ्या निरयावलिका विजेषीरन् ॥ २७ ॥ कालादिदशकुमाराणां चेटककोणिकवरे महाहवारम्भसंभृतैर्महायुद्धारम्भोपार्जितैः पापैर्दर्शितं नरकातिथ्यं नरकभवप्राप्तिाभिस्ता निरयावलिका विजेषीरन्विजयन्ताम् । तत्र कालादिकुमाराणां वर्णनात् ॥ पद्मादयः कल्पवतंसभूयमुपेयिवांसः सुकृतैः शमीशाः । यत्रोदिताः श्रेणिकराजवंश्या उपास्महे कल्पवतंसिकास्ताः ॥ २८ ॥ श्रेणिकराजवंश्याः पद्मादयः शमीशा ऋषयः सुकृतैः कल्पवतंसभूयं देवत्वमुपेयिवांसः प्राप्ता यत्रोदिताः कथितास्ताः कल्पवतंसिका वयमुपास्महे । ............... ।।
चन्द्रसूर्यबहुपुत्रिकादिभिर्यत्र संयमविराधनाफलम् । भुज्यमानमगृणाद्गणाधिपः पुष्पिकाः शमभिपुष्पयन्तु नः ॥ २९ ॥
For Private and Personal Use Only