________________
Shri Mahavir Jain Aradhana Kendra
६०
www.kobatirth.org
काव्यमाला |
स्त्रपनसलिलशेषाशङ्कया मार्जयन्ती
व्यधित हरिपुरंध्री कस्य न स्मेरमास्यम् || ३५ ॥ विशदमणिमयाभ्यां वज्रसूची विभिन्नश्रवणयुगमिताभ्यां कुण्डलाभ्यां स रेजे । किमपि समधिगन्तुं तत्त्वविद्या रहस्यं
सुरगुरुभृगुपुत्राभ्यामिव ज्ञानसिन्धुः || ३६ ॥ त्रिगुणवलितमुक्तातारहारापदेशा
दुरसि वरणमालाः प्रक्षिपन्त्यस्तदानीम् । अहमहमिकयोर्वी श्रीश्र मुक्तिश्व तिस्रः
स्वयमपि वृणते स्म प्रेमवत्यस्तमेकम् || ३७ ॥ निरुपममणिमाला • तन्मुखेन्दोरुपान्ते विगलदमृतधाराकारमुन्मुद्रयन्ती । शशिनममलकान्त्याक्रम्य बन्दीकृतानां
विततिरिव विरेजे तत्त्रियाणामुडूनाम् ॥ ३८ ॥ मणिमयकटकाग्रप्रोत रत्नग्रहश्रीः
स घनकनककाञ्चीमण्डलाभोगरम्यः । त्रिदशरचितभूपाविभ्रमो हेमगौरः
कनकगिरिरिवान्यो मेरुशृङ्गे रराज || ३९ ॥ ध्रुवमिह भवितायं धर्मतीर्थस्य नेता
१. प्राप्ताभ्याम्.
Acharya Shri Kailassagarsuri Gyanmandir
स्फुटमिति स मघोना धर्मनाम्नाभ्यधायि । न खलु मतिविकासादर्शदृष्टा खिलार्थाः
कथमपि विततार्थी वाचमाचक्षते ते ॥ ४० ॥ किमपि मृदुमृदङ्गध्वानविच्छेदमूर्छ
च्छ्रुतिसुखसुषिरास्यप्रस्वनोल्छासिलास्ये । परिणमति सुधात्माधीनगन्धर्वगीते
व्यतिकरपरिरम्भे तत्र तौर्यत्रिकस्य ॥ ४१ ॥
For Private and Personal Use Only