________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
काव्यमाला।
मदाञ्जनेनालिखितां गजेन्द्रैः सहेषमुत्क्षिप्तखुराग्रटङ्काः । हयाः किलौहार्यशिलासु जैनीगिहोत्किरन्ति स्म यशःप्रशस्तिम् ॥४४॥ कैशाञ्चनैः किंचिदवाञ्चितास्याः पुरःप्रविष्टापरकायमश्वाः । इह प्लुतोल्लङ्घनवल्गनायैमुदेव लास्यं पुरतोऽस्य चक्रुः ॥ ४५ ॥ कृतश्रमा ये नववीथिकासु तुरंगमाः साधितपञ्चधाराः। इहोच्चनीचं चरणैस्त एव विलङ्घय चान्ये नभसीव जग्मुः ॥ ४६ ॥ हदैस्तुरंगानखुरप्रहारैरिहोच्छलन्तो ज्वलनस्फुलिङ्गाः । बभुर्विभिद्येव महीं विभिन्नफणीन्द्रमौलेरिव रत्नसंघाः ॥ ४७ ॥ समन्ततः काश्चनभूमिभागास्तथा रथैथुक्षुदिरे सुराणाम् । . यथा विवस्वद्रथनेमिधारापथेऽरुणस्यापि मतिभ्रमोऽभूत् ॥ ४८ ।। नितम्बमाघ्राय मदादुदञ्चच्छिरः समाकुञ्चितफुल्लघोणम् । अनुव्रजन्तं चमरी महोक्षमिहारुणत्कष्टमहो महेशः ॥ ४९ ॥ युयोषितां कर्षितकुन्तलायाः स्तनोरुजङ्घाजघनं स्टशन्तः । शनैरभीका इव संविचेरुस्तरङ्गिणीतीरसरोजवाताः ॥ ५० ॥ वियोगनामापि न सोढुमीशं दिवः स्वमुद्यानमिवावतीर्णम् । हरिः प्रपेदे सुमनोभिरामं वनं स तत्र पृथु पाण्डुकाख्यम् ॥ ११ ॥ अथो जिनेन्द्रानुचराः सुराणामपास्तविस्तीर्णकुथच्छलेन । विचित्रकर्माचरणैरशेषैश्चिरादमुच्यन्त मतङ्गजेन्द्राः ॥ ५२ ॥ स वारितो मत्तमरुहिपौधः प्रसह्य कामश्रमशान्तिमिच्छन् । रजस्वला अप्यभजत्स्त्रवन्तीरहो मदान्धस्य कुतो विवेकः ॥ ५३ ॥ गजो न वन्यद्विपदानदिग्धं पपौ पिपासाकुलितोऽपि तोयम् । स्वजीवितेभ्योऽपि महोन्नतानामहो गरीयानभिमान एव ॥ ५४ ॥ करी करोत्क्षिप्तसरोरुहास्योच्छलन्निलीनालिकुलच्छलेन । कचेष्विवाकृष्य हठेन यान्ती बुभोज वामामपि तां स्त्रवन्तीम् ॥१५॥ १. अहार्यः पर्वतः, २. वल्गाकर्षणैः. ३. अश्वस्य पञ्चविधा गतिर्धारेत्युच्यते. ४. क्षुण्णाः. ५. कामुकाः. ६. वारितो जलात्; (पक्षे) वारितो निषिद्धः.
For Private and Personal Use Only