________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ सर्गः]
धर्मशर्माभ्युदयम् । अबालशेवालदलान्तरीयं व्युदस्य मध्यं स्टशति द्विपेन्द्रे । तटाग्रभूमिर्जघनस्थलीव जलेरुदप्लावि वनापगायाः ॥ १६ ॥ पयस्युदस्तोरुकरं मिमङ्गोढिपाधिपस्योत्पतितं कपोलात् । उपर्यलीनां वलयं चकासे सदण्डनीलातपवारणाभम् ॥ १७ ॥ विलासवत्याः सरितः प्रसङ्गमवाप्य विस्फारिपयोधरायाः । गजो ममज्जात्र कुतोऽथवा स्यान्महोदयः स्त्रीव्यसनालसानाम् ॥१८॥ दलानि संभोगभरार्पितानि नखक्षतानीव सरोरुहिण्याः । दधन्नदाम्भस्तलिनात्कथंचिदवातरल्लब्धरसो महेभः ॥ १९ ॥ वनेऽत्र सप्तच्छदगन्धदत्तप्रतिद्विपभ्रान्तिविधूतवीतीनं । प्रयुज्य सामैव शनैर्गजेन्द्रान्विनिन्युरालानपदं नयज्ञाः ॥ ६ ॥ निषादिने साधुनयप्रयुक्ताः स्वयं स्वकायाकलनाय वारीम् । ददुर्महेभाः क्रियते कथं वा जडात्मकैरात्महितप्रवृत्तिः ॥ ६१ ॥ खलीनपर्याणमपास्य कृच्छ्रात्सुरैर्मुखारोपितवध्रनद्वाः । हयाननाहेपितदत्तकर्णा विनिन्यिरेऽश्वा भुवि वेल्लनाय ॥ ६२ ॥ इतस्ततो लोलनभाजि वाजिन्यभिच्युताः फेनलवा विरेजुः । तदङ्गसङ्गत्रुटितोरुहारप्रकीर्णमुक्ताप्रकरा इवोाः ॥ ६३ ॥ नदान्मिलच्छैवलजालनीला निरीयुराक्रम्य पयस्तुरंगाः। दिनोदये व्योम समुत्पतन्तः पयोधिमध्यादिव हॉरिदश्वाः ॥ ६४ ॥ इह क्षरन्निर्झरवारिहारिण्यनल्पकल्पद्रुणि कल्पनाथः । निवेशयामास यथायथं स स्थलाम्बुशाखाचरवाहनानि ॥ ६५ ॥ तदादि भूमौ शिशुवक्रमाभ्यां सकौतुकं कामति नाकिचक्रे । बभार दृग्दोषनिषेधयित्री यमश्छवि फैजललाञ्छनस्य ॥ ६६ ॥ भूदेव्याः शिरसीव कुन्तलतुलालम्बिद्रुमश्यामले
लीलोत्तंसितकेतकीकिसलयस्योन्मुद्रयन्ती द्युतिम् । १. शय्यात:. २. 'वीतिरङ्कशकर्मणि.' ३. निजबन्धनरज्जुम्. ४. हयानना: किंनर्यः. ५. सूर्यरथाश्वाः. ६. इन्द्रः ७. बालकस्यापि मुखादिषु दृष्टिदोषनिवारणार्थ कज्जलबिन्दं कुर्वन्ति.
For Private and Personal Use Only