________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ सर्गः]
धर्मशर्माभ्युदयम् । . . ५१ अधिश्रियं नीरदमाश्रयन्ती नवान्नुदन्तीमतिनिष्कलाभान् । स्वनैर्भुजंगाशिखिनां दधानं प्रगल्भवेश्यामिव चन्दनालीम् ॥ ३३ ॥ गजभ्रमान्मुग्धमृगाधिनाथैर्विदार्यमाणान्नखरप्रहारैः । तडिच्छलान्निर्गलदस्त्रधारान्दधानमा मेखलमम्बुवाहान् ॥ ३४ ॥ जिनागमे प्राज्यमणिप्रभाभिः प्रभिन्नरोमाञ्चमिव प्रमोदात् । समीरणान्दोलदवालतालै नैरिवोल्लासितलास्यलीलम् ॥ ३५ ॥ अकृत्रिमैश्चैत्यगृहैजिनानां कृतः पवित्रोऽयमिति प्रयत्नात् । सुरेश्वरेणानमता प्रदत्तप्रतिष्ठयेवोच्छिरसं महत्या ॥ ३६ ॥ विलङ्घय पन्थानमथामराणां पतिः स निष्कम्पचमूध्वजाग्रः । नितान्तवेगेन तमुत्सुकत्वात्किलागतं संमुखमाससाद ॥३७॥ (कुलकम्) उपेयुषोऽनन्तपथाध्वनीना नेनसस्ताशिरसा प्रतीच्छन् । निरन्तराया विबुधानुवृत्तेः फलं व्यनक्ति स्म तदामराद्रिः ॥ ३८ ॥ हरेडिपो हारिहिरण्यकक्षः क्षरन्मदक्षालितशैलशृङ्गः । बभौ तडिद्दण्डविहारसारः शरत्तडित्वानिव तत्र वर्षन् ॥ ३९ ॥ सलीलमैरावणवामनायै तानि यैरेव गजैर्जगन्ति । स्थिरं दधत्तानपि मूर्ध्नि मेरुर्धराधराख्यामधरीचकार ॥ ४० ॥ सविक्रमं कामति हास्तिके यन्ननाम नो नाम मनाग्गिरीन्द्रः । असंशयं सा जिनभक्तिरेव स्थिरा चकारास्य महाचलत्वम् ॥ ४१ ॥ मदेन मूर्धन्यमणिप्रभाभिर्विनिर्गतान्तस्तमसेव गण्डात् । निरुद्धदृष्टिप्रसराः सुराणां शनैः शनैर्गन्धगजाः प्रसस्त्रुः ॥ ४२ ॥ हिरण्यभूभृहिरदैस्तदानीं मदाम्बुधारास्नपितोत्तमाङ्गः । स दृष्टपूर्वोऽपि सुरासुराणामजीजनत्कजलशैलशङ्काम् ॥ ४३ ॥ १. लक्ष्मीयुक्तं नीरदं दन्तरहितमप्याश्रयन्ती निष्कलाभमतिक्रान्तान्दरिद्रानिति यावत्. एतादृशान्नवांस्तरुणानपि भुजंगान्विटाशिखिनां चूलाधारिदासविशेषाणां स्वनैः कटुभाषणैः करणभूतैर्नुदन्तीं निष्कासयन्तीम्, इति वेश्यापक्षे; चन्दनालीपक्षे तु नीरदं मेघम्, शिखिनां मयूराणां स्वनैरतिमलिनकान्तीन्भुजगान्नुदन्तीम्. २. निष्पापान्.
For Private and Personal Use Only