________________
Shri Mahavir Jain Aradhana Kendra
५०
www.kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
रवीन्दुरम्योभयपार्श्वमन्तर्धृतेन्द्रनीलद्युति हेमकायम् । सचक्रशङ्खस्य पिशङ्गवस्त्रां त्रिविक्रमस्याकृतिमुद्वहन्तम् || २३ || घनानिलोत्थैः स्थलपङ्कजानां परागपूरैरुपबृंहिताग्रम् । मुहुर्जिनस्यापततोऽतिदूरादुदञ्चितग्रीवमिवेक्षणाय ॥ २४ ॥ दिगन्तरेभ्यो द्रुतमापतद्भिर्घनैर्घनाखण्डलचापचित्रैः । उपान्तरत्नप्रकरोपहारैर्धरैरिवाद्रीन्द्रमुपास्यमानम् ॥ २९ ॥ सिताब्दरुद्धार्धहिरण्यदेहं शिरःस्फुरत्पाण्डुशिलार्धचन्द्रम् । कपालमालाललितोडुपङ्कया धृतार्धनारीश्वरमूर्तिशोभम् ॥ २६ ॥ अमी भ्रमन्तो विततस्थलान्मे ग्रहा ग्रहीष्यन्ति सुवर्णकोटीः । इतीव तेषां प्रसरं निरोद्धुं वनानुपान्ते दधतं सचापान् ॥ २७ ॥ नितम्बिनीः संततमेव भास्वत्कराभिमृष्टोच्च पयोधराग्राः । समासजन्तं सरितां प्रवाहस्तटी : क्षरत्स्वेदजलैरिवार्द्राः ॥ २८ ॥ असह्यहेतिप्रसरैः परेषां प्रभञ्जनात्प्राप्तहिरण्यलेशैः । महस्विसैन्यैः कटकेप्वटद्भिर्निषेवितं साधु महीधरेन्द्रम् ॥ २९ ॥ मैरुङ्कनद्वंशमने कर्तालं सालसंभावितमन्मथैलम् । धृतस्मरातङ्कमिवाश्रयन्तं वनं च गानं च सुराङ्गनानाम् ॥ ३० ॥ तटैरुदञ्चन्मणिमण्डलांशुच्छटैरुदूढोच्छिखवर्हिशङ्काम् ।
सचेतसोऽपि प्रथयद्विरुच्चैः प्रतारितानेकबिडालपोतम् ॥ ३१ ॥ विशालदैन्तं धनदानवारिं प्रसारितोछामकैराग्रदण्डम् | उपेयुषो दिग्गज पुंगवस्य पुरो दधानं प्रतिमछलीलाम् ॥ ३२ ॥
१. पर्वतैः २. भास्वन्तो देदीप्यमाना ये करा हस्ताः ; ( पक्षे ) भास्वतः सूर्यस्य कराः किरणाः ३. मरुतो देवाः; मरुद्वायुश्च वंशो वंशीनामकं वाद्यम्; वेणुश्च. ४. ताल: कालक्रियामानम्; वृक्षभेदश्च ५. रसेन अलसं मन्थरम् भाविता मन्मथस्य कामस्य एला गीतबन्धविशेषो येन; (पक्षे ) रसालैराम्रैः संभाविता मन्मथा मदनसंज्ञका वृक्षविशेषा एलालताश्च यस्मिन् ६. मणिकिरणेषु मयूर भ्रान्त्युत्पादनेन वञ्चितानेकमार्जारशिशुम्. ७. दन्तोऽद्रिकटकः; रदश्च ८ घन-दान- वारिम् (पक्षे ) घन-दानवअरिम्. ९. शुण्डादण्डम्; किरणाग्रदण्डं च.
For Private and Personal Use Only