________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ सर्गः]
धर्मशर्माभ्युदयम् । मुहुस्तदारम्भचलाधरौष्ठप्रवाललीलाभिरवेदि किं तु ॥ १० ॥ अखण्डहेमाण्डकपुण्डरीकव्रजस्य दम्भात्रिदशोद्धृतस्य । सुवर्णाकुम्भान्स्वशिरोभिरुद्वहन्नियाय तस्य स्नपनाय शेषः ॥ ११ ॥ विधूयमानामरमण्डलीभिः प्रभोरुपान्ते सितचामराली। रराज रागोत्सुकमुक्तिमुक्तकटाक्षविक्षेपपरम्परेव ॥ १२ ॥ प्रदह्यमानागुरुधूमलेखाकरम्बितं व्योम बभौ तदानीम् । जिनस्य जन्माभिषवोत्सवार्थमिवागताशेषभुजंगलोकम् ॥ १३ ॥ तमिन्दुशुभ्रध्वजनिर्मलोमिः सितातपत्रस्फुटफेनपुञ्जः । सुरासुराणां निवहोऽभिषेक्तुं रराज दुग्धाब्धिरिवानुगच्छन् ॥ १४ ॥ बभौ पिशङ्गः कनकोज्ज्वलाभिः प्रभाभिरस्याभ्रमुजीवितेशः । प्रभुं तमायान्तमवेत्य भक्त्या स संमुखायात इवाद्रिराजः ॥ १५ ॥ सुधाप्रवाहैरिव हारिगीतैस्तरङ्गिते व्योममहाम्बुराशौ । भुजभ्रमोल्लासितलास्यलीलाछलात्प्लवन्ते स्म मैरुत्तरुण्यः ॥ १६ ॥ दिवोऽपि संदर्शितविभ्रमायाः सितैकवेणीमिव सुद्धमूर्तेः । स निर्जराणामधिपः पतन्ती मुमोच दूरेण सुरस्त्रवन्तीम् ॥ १७ ॥ स चित्रमन्तर्हितभानुकान्त्या प्रभोरमुप्योपरि मेघखण्डम् । सहेमकुम्भस्य बभार शोभां मयूरपत्रातपवारणस्य ॥ १८ ॥ प्रयाणवेगानिलकृष्यमाणा घना विमानानि तदानुजग्मुः । तदग्रवेदीमणिमण्डलांशुस्फुरन्मरुच्चापजिघृक्षयेव ॥ १९ ॥ स वारिधेरन्तरनन्तनालस्फुरद्धरित्रीवलयारविन्दे । उपर्यटत्षट्पदकर्णिकाभं ददर्श मेरुं सपयोदमिन्द्रः ॥ २० ॥ अधः कृतस्तावदनन्तलोकः श्रिया किमुच्चैस्त्रिदशालयो मे । इत्यस्य रोषादरुणाब्जनेत्रं भुवाभ्युदस्तास्यमिवेक्षणाय ॥ २१ ॥ परिस्फुरत्काञ्चनकायमाराद्विभावरीवासरयोर्धमेण । विडम्बयन्तं नवदंपतीभ्यां परीयमाणानलपुञ्जलीलाम् ॥ २२ ॥ १. अयं वंशस्थवृत्तपादोऽत्र प्रमादापतित इति भाति. २. देवाङ्गनाः. ३. गङ्गाम्. ४. एतदुत्तरार्धमस्फुटम्.
For Private and Personal Use Only