________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
पुरमिव पुरुहूतः प्राञ्जलिस्त्रिः परीत्य ___ त्रिभुवनमहनीयं हर्म्यमस्यातिरम्यम् । समुपनयनबुद्ध्या विश्वविश्वाधिपत्यं
श्रियमिव सहसान्तः प्रेषयामास कान्ताम् ॥ ५३ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये षष्ठः सर्गः ।
सप्तमः सर्गः । प्रविश्य समन्यथ सुव्रतायाः समर्प्य मायाप्रतिरूपमङ्के । शची जिनं पूर्वपयोधिवीचेः समुज्जहारेन्दुमिवोदितं द्यौः ॥ १ ॥ अवाप्य तत्पाणिपुटाग्रमैत्री प्रकाशमाने जिनयामिनीशे । करारविन्दद्वितयं तदानीं बिडौजसः कुड़मलतां जगाम ॥ २ ॥ प्रमोदबाप्पाम्बुकरम्बितेन दृशां सहस्रेण सहस्त्रनेत्रः । अपश्यदस्याकतिलक्षणानां सकष्टमष्टाभ्यधिकं सहस्त्रम् ॥ ३ ॥ अपारयन्नप्रतिरूपमङ्गं जिनस्य तस्येक्षितुमीक्षणाभ्याम् । सहस्त्रनेत्राय तदा समूहः सुरासुराणां स्टहयांबभूव ॥ ४ ॥ तमादरादर्भकमप्यदāर्गुणैर्गरीयांसमशेषलोकात् । कृतप्रणामाय पुरंदराय समर्पयामास पुलोमपुत्री ॥ ५ ॥ ससंभ्रमेणाभ्रमुवल्लभस्य न्यधायि मूर्ध्नि त्रिदिवेश्वरेण । जयेति वाचं मुहुरुच्चरद्भिः कराञ्जलिः स्वस्य सुरैरशेषैः ॥ ६ ॥ स तत्र चामीकरचारुमूर्तिः स्फुरत्प्रभामण्डलमध्यवर्ती । अनम्बुधाराधरतुङ्गशृङ्गे नवोदितश्चन्द्र इवाबभासे ॥ ७ ॥ तदनियुग्मस्य नखेन्दुकान्तिर्युदन्तिनो मूर्धनि विस्फुरन्ती । बभौ तदाक्रान्तिविभिन्नकुम्भस्थलोच्छलन्मौक्तिकमण्डलीव ।। ८ ॥ अथाभिषेक्तुं सुरशैलमूनि तमुहँस्तीर्थकरं कराभ्याम् । पथा ग्रहाणां स गजाधिरूढश्चचाल सौधर्मपतिः ससैन्यः ॥ ९॥
ध्वनत्सु तूर्येषु हरिप्रणीता स्तुतिस्तदाश्रावि सुरैर्न जैनी । १. निखिलजगत्प्रभुत्वम्. २. शचीम्. ३. शची. ४. ऐरावतस्य. ५. इन्द्रः.
For Private and Personal Use Only