________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
U
सूक्तिमुक्तावली ।
-
वृत्तात्समुल्लसितचित्तवचःप्रसूतेः
श्रीदेवनन्दिमुनिचित्तवचः प्रसूतेः । यः पाठकोऽल्पतरजल्पकृतेस्त्रिसंध्यं ___ लोकत्रयं समनुरञ्जयति त्रिसंध्यम् (१) ॥ २५ ॥ तुष्टिं देशनया जनस्य मनसो येन स्थितं दित्सता ___ सर्व वस्तु विजानता शमवता येन क्षता कृच्छूता । भव्यानन्दकरेण येन महतां तत्त्वप्रणीतिः कृता तापं हन्तु जिनः स मे शुभधियां तातः सतामीशिता ॥ २६ ॥
इति श्रीदेवनन्दिप्रणीतं सिद्धिप्रियस्तोत्रम् ।
श्रीसोमप्रभाचार्यविरचिता
(सिन्दूरप्रकरापरपर्याया)
सूक्तिमुक्तावली। सिन्दूरप्रकरस्तपः करिशिरःकोडे कषायाटवी
दावाचिनिचयः प्रबोधदिवसप्रारम्भसूर्योदयः । मुक्तिस्त्रीकुचकुम्भकुङ्कुमरसः श्रेयस्तरोः पल्लव
प्रोल्लासः ऊमयो खद्युतिभरः पार्श्वप्रभोः पातु वः ॥ १ ॥ सन्तः सन्तु मम प्रसन्नमनसो वाचां विचारोद्यताः
सूतेऽम्भः कमलानि तत्परिमलं वाता वितन्वन्ति यत् । किं वाभ्यर्थनयानया यदि गुणोऽस्त्यासां ततस्ते स्वयं
कर्तारः प्रथनं न चेदथ यशःप्रत्यार्थना तेन किम् ॥ २॥ १. चक्रबन्धपद्यमेतत्. तत्र तृतीयवलये 'देवनन्दिकृतिः' इत्युद्भियते. २. अस्याः सूक्तिमुक्तावल्या मुद्रणावसरे पुस्तकत्रयमस्माभिरासादितम्. तत्र प्रथमं जयपुरीयविद्याविभागाध्यक्ष 'मास्टर ऑव् आर्टस्' इत्युपाधिमण्डितश्रीयुक्तहरिदासशास्त्रिणां त्रयोदशपत्रात्मकं शुद्धं नातिनवीनं च क-संज्ञकम्. द्वितीयं संवेगिसाधुसत्तमशमदमादिभूषित. निष्परिग्रहश्रीशान्तिविजयाभिधानां जैनमुनीनां पत्रत्रयात्मकं प्राचीनं शुद्धं च ख-संज्ञकम्. तृतीयमपि पूर्वोक्तमुनीनामेव द्वादशपत्रात्मकं प्राचीनं नातिशुद्धं गुर्जरभाषासंकी. र्णया करीनामरहितया संक्षिप्तटीकया समेतं ग-संज्ञकम्. ३. पादयोः. ४. प्रथनेन.
For Private and Personal Use Only