________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनचतुर्विंशतिका ।
२९ जयति सुरनरेन्द्रश्रीसुधानिरिण्याः .. कुलधरणिधरोऽयं जैनचैत्याभिरामः । प्रविपुलफलधर्मानोकहानप्रवाल
प्रसरशिखरशुम्भत्केतनः श्रीनिकेतः ॥ १७ ॥ विनमदमरकान्ताकुन्तलाक्रान्तकान्ति
स्फुरितनखमयूखद्योतिताशान्तरालः । दिविजमनुजराजव्रातपूज्यक्रमाजो
जयति विजितकारातिजालो जिनेन्द्रः ॥ १८ ॥ सुप्तोत्थितेन सुमुखेन सुमङ्गलाय - द्रष्टव्यमस्ति यदि मङ्गलमेव वस्तु । अन्येन किं तदिह नाथ तवैव वक्र __ त्रैलोक्यमङ्गलनिकेतनमीक्षणीयम् ॥ १९ ॥ त्वं धर्मोदयतापसाश्रमशुकस्त्वं काव्यबन्धक्रम___ क्रीडानन्दनकोकिलस्त्वमुचितः श्रीमल्लिकाषट्पदः । त्वं पुन्नागकथारविन्दसरसीहंसस्त्वमुत्तंसकैः
कैर्भूपाल न धार्यसे गुणमणिस्रङ्मालिभिर्मोलिभिः ॥ २० ॥ शिवसुखमनरश्रीसंगमं चाभिलष्य
स्वमभि नियमयन्ति क्लेशपाशेन केचित् । वयमिह तु वचस्ते भूपतेर्भावयन्त
स्तदुभयमपि शश्वल्लीलया निर्विशामः ॥ २१ ॥ देवेन्द्रास्तव मज्जनानि विदधुर्देवाङ्गना मङ्गला
न्यापेटुः शरदिन्दुनिर्मलयशो गन्धर्वदेवा जगुः । शेषाश्चापि यथानियोगमखिलाः सेवा सुराश्चक्रिरे ___ तत्कि देव वयं विदध्म इति नश्चित्तं तु दोलायते ॥२२॥ देव त्वजननाभिषेकसमये रोमाञ्चसत्कञ्चुकै
देवेन्द्रैर्यदनर्ति नर्तनविधौ लब्धप्रभावैः स्फुटम् । १. हे जगत्पालक.
For Private and Personal Use Only