________________
Shri Mahavir Jain Aradhana Kendra
३०
www.kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
किंचान्यत्सुरसुन्दरी कुचतटप्रान्तावनद्धोत्तमप्रेङ्खल किनादसंकृतमहो तत्केन संवर्ण्यते ॥ २३ ॥ देव त्वत्प्रतिबिम्बमम्बुजदलस्मेरेक्षणं पश्यतां यत्रास्माकमहो महोत्सवरसो दृष्टेरियान्वर्तते । साक्षात्तत्र भवन्तमीक्षितवतां केल्याणकाले तदा देवानामनिमेषलोचनतया वृत्तः स किं वर्ण्यते ॥ २४ ॥ दृष्टुं धाम रसायनस्य महतां दृष्टं निधीनां पदं दृष्टं सिद्धरसस्य सद्म सदनं दृष्टं च चिन्तामणेः । किं दृष्टैरथवानुषङ्गिकफलैरेभिर्मयाद्य ध्रुवं
दृष्टं मुक्तिविवाहमङ्गलगृहं दृष्टे जिनश्रीगृहे ॥ २५ ॥ दृष्टस्त्वं जिनराजचन्द्र विकसद्भूपेन्द्रनेत्रोत्पले
-
नातं त्वन्नुतिचन्द्रिकाम्भसि भवद्विद्वच्च कोरोत्सवे । नीतश्चाद्य निदाघजः क्लमभरः शान्तिं मया गम्यते देव त्वद्गतचेतसैव भवतो भूयात्पुनर्दर्शनम् || २६ ॥ इति श्री भूपालक विप्रणीता जिनचतुर्विंशतिका || समाप्तेयं जिनपश्ञ्चस्तवी ॥
श्रीदेवनन्दिप्रणीतं सिंडिप्रियस्तोत्रम् । सिद्धिप्रियैः प्रतिदिनं प्रतिभासमानै - जन्मप्रबन्धमथनैः प्रतिभासमानैः ।
श्रीनाभिराजतनुभूपदवीक्षणेन
प्रापे जनैर्विर्तनुभूपदवी क्षणेन ॥ १ ॥ येन स्मरात्रनिकरैरपराजितेन
For Private and Personal Use Only
सिद्धिर्वधूर्धुवमबोधि पराजितेन ।
१. जन्माभिषेके. २. स्तोत्रस्यास्य त्रिचतुराणि मूलपुस्तकान्येवोपलब्धानि टीका तु न प्राप्ता. एकस्मिन्मूलपुस्तके टिप्पणं वर्तते तदेवात्रोद्धृतम् ३. देदीप्यमानैः. ४. प्रतिभयानुपमैः ५. नाभिराजतनुभूर्ऋषभनाथस्वामी तच्चरणविलोकनेन. ६. वितनवो मुक्तास्तेषां भूर्मोक्षभूमिस्तस्याः पदवी मार्गों रत्नत्रयात्मकः. ७. परा उत्कृष्टा, अजितेन एतन्नाम्ना जिनेन