________________
Shri Mahavir Jain Aradhana Kendra
20
av
ક્
www.kobatirth.org
काव्यमाला |
सर्वे समं ययुरमी जिनमार्गलग्नाः
के वा त्यजन्ति न परस्परवैरभावम् ॥ ४० ॥
पुष्पैः फलैः किसलयैर्मणिभूषणैश्च तैस्तैर्विचित्रवरचीवरसंचयैव । कर्तुं जिनेन्द्रचरणार्चनमुत्तरन्तः
कल्पद्रुमा इव वियत्यमरा विरेजुः ॥ ४१ ॥
अन्योन्यसंचलनघट्टितकर्कशोर:
-
क्षुण्णोरुहारमणयो नटतां सुराणाम् । तारापथात्करिघटाचरणप्रचार
Acharya Shri Kailassagarsuri Gyanmandir
संर्णितोडुनिया इव ते निपेतुः ॥ ४२ ॥
सूर्योपगामिभिरिभैर्मरुतां करा -
व्यापारिताभिरभितापिनि गण्डमूले । गण्डूषवारिविसरप्रसरच्छटाभि
१. दृष्टजलाधिक्या च.
दध्रे क्षणं श्रवणचामरचारुलक्ष्मीः ॥ ४३ ॥ रक्तोत्पलं हरितपत्रविलम्बि तीरे
त्रिस्रोतसः स्फुटमिति त्रिदशद्विपेन्द्रः ।
बिम्बं विकृष्य सहसा तपनस्य मुञ्च
न्धुन्वन्करं दिवि चकार न कस्य हास्यम् ॥ ४४ ॥
तारापथे विचरतां सुरसिन्धुराणां
सूत्कारनिर्गतकराम्बुकणा इवारात् । ताराः सुरैर्ददृशिरेऽथ मिथोऽङ्गसङ्गत्रुट्यद्विभूषणमणिप्रकरानुकाराः ॥ ४९ ॥
त्रैविक्रमक्रमभुजंगमभोगमुक्ता निर्मोकरज्जुरिव दृष्टविषातिरेका ।
For Private and Personal Use Only