________________
Shri Mahavir Jain Aradhana Kendra
८०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
मां बाल्यादपि निर्निमित्तनिबिडप्रोद्भूतसख्यश्रियं दम्भारम्भ विहाय सत्वरतरं दूरान्तरं गम्यताम् । पश्योन्मीलति मेऽधुना शुभवशाज्ञानोष्णरश्मिप्रभा प्रालेयोत्करवद्भवन्त (द्धतं त) मनया द्रक्ष्याम्यहं त्वां कथम् ॥ ६० ॥ कारुण्यान्न सुधारसोऽस्ति हृदय द्रोहान्न हालाहलं
वृत्तादस्ति न कल्पपादप इह क्रोधान्न दावानलः । संतोषादपरोऽस्ति न प्रियसुहृलोभान्न चान्यो रिपु
युक्तायुक्तमिदं मया निगदितं यद्रोचते तत्त्यज ॥ ६१ ॥ औचित्यांशुकशालिनीं हृदय हे शीलाङ्गरागोज्ज्वलां
श्रद्धाध्यानविवेकमण्डनवतीं कारुण्यहाराङ्किताम् । सद्बोधाञ्जनरञ्जिनीं परिलसच्चारित्रपत्राङ्कुरां
निर्वाणं यदि वाञ्छसीह परमक्षान्तिप्रियां तद्भज ॥ ६२ ॥ यत्रार्तिर्न मतिभ्रमो न न रतिः ख्यातिर्न नैवोन्नति
.... न वधो ध्यानं न नाध्येषणा ।
र्न व्याधिर्न धनं नो दास्यं न विलास वदनं हास्यं च लास्यं च नो तत्सांसारिकपुण्यपापरहितं ध्येयं पदं धीधनाः ॥ ६३ ॥
"
तावद्भानुकराः प्रकाशनपरा यक्षेश्वरोऽप्यर्थवासंपूर्णेन्दुमुखीप्रिया प्रिय महीमाधुर्यहृद्या च .... ।
॥ ६४ ॥
हृदये ।
६५ ॥
मन्त्ररहस्योद्वारी मन्त्रीव स दूरतस्त्याज्यः ॥ धर्मोऽयं निहतः प्रमादवशतः प्राप्तेऽपि मानुष्यके कार्पण्येन विडम्बितौ सति धने यैरर्थकामावपि ।
For Private and Personal Use Only
अत्यन्तं चलचित्तनिग्रहपरैरप्याप्यते वा न वा
मोक्षः शाश्वतिकः प्रसादसदनं तेषां दवीयान्पुनः ॥ ६६ ॥