________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैराग्यशतकम् ।
किं भस्मप्रतिलेपनेन वपुषो धूमस्य पानेन किं .. ___वस्त्रत्यागजुगुप्सया किमनया किं वा त्रिदण्डाप्यहो । किं स्कन्धेन नतेन कम्बलभराज्जापस्य किं मालया ___ वामाक्षीमभिधावमानमनिशं चेतो न चेद्रक्षितम् ॥ १३ ॥ रोळू बालमृणालतन्तुभिरसौ मत्तेभमुज्जृम्भते
भेत्तुं वज्रमणीशिरीषकुसुमप्रान्तेन संनयति । माधुर्य मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते
नेतुं वाञ्छति यः सतां पथि खलान्सूक्तैः सुधास्यन्दिभिः॥१४॥ मुक्त्वा दुर्मतिमेदिनी गुरुगिरा संशील्य शीलाचलं
बद्धा क्रोधपयोनिधिं कुटिलतालङ्कां क्षपित्वा क्षणात् । नित्वा मोहदशाननं निधनतामाराध्य वीरव्रतं
श्रीमद्राम इव द्युमुक्तिवनितायुक्तो भविष्याम्यहम् ॥ ५५ ॥ आहारैर्मधुरैर्मनोहरतरैहीरैर्विहारैर्वरैः
केयूरैर्मणिरत्नचारुशिखरैर्दारैरुदारैश्च किम् । प्राणान्पद्मदलानवारितरलाञात्वा जवाज्जीव रे
दानं देहि विधेहि शीलतपसी निर्वेदमास्वादय ॥ १६ ॥ ज्ञात्वा बुबुदभङ्गुरं धनमिदं दीपप्रकम्पं वपु___ स्तारुण्यं तरलेक्षणाक्षितरलं विद्युच्चलं दोबलम् । रे रे जीव गुरुप्रसादवशतः किंचिद्विधेहि द्रुतं
दानध्यानतपोविधानविषयं पुण्यं पवित्रोचितम् ॥ १७ ॥ श्रीखण्डपादपेनेव कृतं खं जन्म निष्फलम् । जिह्मगानां द्विजिह्वानां संबन्धमनुरुन्धता ॥ १८ ॥ किं तर्केण वितर्कितेन शतशो ज्ञातेन किं छन्दसा
किं पीतेन सुधारसेन बहुधा स्वाध्यायपाठेन किम् । अभ्यस्तेन च लक्षणेन किमहो ध्यानं न चेत्सर्वथा
लोकालोकविलोकनैककुशलज्ञाने हृदि ब्रह्मणः ॥ ५९॥
For Private and Personal Use Only