________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
मिथ्या त्वन्निवयं (2) पदाहतिवशागो गाहसे त्वं यत
चेतस्तद्गतशङ्क साङ्कवृषवन्निन्धं परिभ्राम्यसि ॥ ४६ ॥ प्राप्ते सत्कुलजन्ममानवभवे निर्दोषरत्नोपमे
नीरोगादिसमस्तवस्तुनिचये पुण्येन लब्धे सति । नोपात्तं किमपि प्रमादवशतस्तत्त्वं त्वया मुक्तये
रे जीवात्र ततोऽतिदुःखविषमे संसारचक्रे भ्रमः ॥ ४७ ॥ क्रोधो न्यकृतिभाजनं न विहतो नीतो न मानः क्षयं
माया नैव हता हताश नितरां लोभो न संक्षोभितः । रे तीव्रोत्कटकूटचित्तवशग स्वान्त त्वया हारितं
हस्ताप्तं फलमाशु मानवभवश्रीकल्पवृक्षोद्भवम् ॥ ४८ ॥ बाल्ये मोहमहान्धकारगहने मग्नेन मूढात्मना
तारुण्ये तरुणीसमाहृतहृदा भोगैकसंगेच्छुना । वृद्धत्वेऽपि जराभिभूतकरणग्रामेण निःशक्तिना ___ मानुष्यं किल दैवतः कथमपि प्राप्तं हतं हा मया ॥ ४९ ॥ यस्मै त्वं लघु लङ्घसे जलनिधिं दुष्टाटवी गाहसे __ मित्रं वञ्चयसे विलुम्पसि निजं वाक्यक्रमं मुञ्चसि । तद्वित्तं यदि दृश्यते स्थिरतया कस्यापि पृथ्वीतले
रे रे चञ्चलचित्त वित्तहतक व्यावर्ततां (2) मे तदा ॥ १० ॥ अज्ञानाद्रितटे क्वचित्क्वचिदपि प्रद्युम्नगर्तान्तरे __ मायागुल्मतले क्वचित्क्वचिदहो निन्दानदीसंकटे । मोहव्याघ्रभयातुरं हरिणवत्संसारघोराटवी___ मध्ये धावति पश्य सत्वरतरं कष्टं मदीयं मनः ॥ ११ ॥ सच्चारित्रपवित्रदारुरचितं शीलध्वजालंकृतं
गुर्वाज्ञागुणगुम्फनादृढतरं सद्बोधपोतं श्रितः । मोहग्राहभयंकरं तर महासंसारवारांनिधि
यावन्न प्रतिभिद्यते स्तनतटाघातैः कुरङ्गीदृशाम् ॥ १२ ॥
For Private and Personal Use Only