________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैराग्यशतकम् ।
आकाशेऽपि चिराय तिष्ठति] शिला मन्त्रेण तन्त्रेण वा.
बाहुभ्यामपि तीर्यते जलनिधिर्वेधाः प्रसन्नो यदा । दृश्यन्ते ग्रहयोगतः सुरपथे प्राढेऽपि ताराः स्फुटं
हिंसायां पुनराविरस्ति नियतं गन्धोऽपि न श्रेयसः ॥ ६७ ॥ निशानां च दिनानां च यथा ज्योतिर्विभूषणम् । सतीनां च यतीनां च तथा शीलमखण्डितम् ॥ ६८ ॥ मायया राजते वेश्या शीलेन कुलबालिका ।
न्यायेन मेदिनीनाथः सदाचारतया यतिः ॥ ६९ ॥ यावयाधिविवाधया विधुरतामङ्गं न संसेवते
यावच्चेन्द्रियपाटवं न हरति क्रूरा जरा राक्षसी । तावन्निष्कलनिश्चलामलपदं कर्मक्षयायाधुना
ध्येयं ध्यानविचक्षणैः स्फुटतरं हृत्पद्मसद्मोदरे ॥ ७० ॥ .. अज्ञानावृतचेतसो मम महाव्यामूढतां ........ __ कृत्वा धर्मधनं हृतं यदनिशं वाराणसीधूर्तवत् । युक्तं तद्विहितं स्वयेदमपि ते युक्तं भवेद्धि द्रुतं ___ मां पुण्याप्तगुरुप्रसादमधुना संत्यज्य निर्गच्छ रे ॥ ७१ ॥ तन्नो नागपतेर्भुजंगवनिताभोगोपचारैः परै___ स्तन्नो श्रीसविलाससंगमशतैः सारैर्मुरारेः किल । तन्नो वज्रधरस्य देववनिताक्रीडारसैनिभरै
यसौख्यं बत वीतकाममनसां तत्त्वार्थतो योगिनाम् ॥ ७२ ॥ मध्यक्षामतया योषित्तपः क्षामतया यतिः । मुखक्षामतया चाश्वो राजते न तु भूषणैः ॥ ७३ ॥ तन्व्या श्रोत्ररसा[यनेन वचसा] सप्रेम संभाषितः
सर्पत्कोपविपाकपाटलरुचा संवीक्षितश्चक्षुषा । सद्योगान्न तिलाग्रमात्रमपि यः संक्षोभितुं शक्यते
रागद्वेषविवर्जितो विजयते कोऽप्येष योगीश्वरः ॥ ७४ ॥ ११
For Private and Personal Use Only