________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतकम्।
प्रत्ताप्रान्तप्रसादान्प्रणमदसुमतां यत्क्रमान्सत्प्रणम्या
प्राणिप्राणप्रियाणि प्रवितरतु जिनः स प्रशान्तप्रयासम् ॥ २४ ॥ उज्जृम्भाम्भोजगर्भश्रितमिति परमेष्ठीयते निष्ठितार्थ
त्रैलोक्यत्रासहन्ध्या नरकरिपुतयानन्तमूर्तीयते वः । सद्भूतिभ्राजितत्वाद्वृषभगतितया चाद्रिजेशायते य. त्पादाम्भोज स सद्यो भवतु भवभयाभोगभित्केवेलीशः ॥२५॥ इति श्रीजम्बूकविविरचिते जिनशतके जिनपादवर्णनं नाम प्रथमः परिच्छेदः । कोषाढ्येऽपि द्रढिम्ना विरहितमहिमन्युत्कटे कण्टकैर्मे
सक्ते व्यक्तं जडौघैः सुचिरमनुचितं सद्रजस्यत्र वस्तुम् । पद्मं पद्मा स्वसझेत्युदितविपदिव प्रोज्झ्य यत्रानुलिल्ये
छेका दानॆच्छलेन त्रिजगदधिपतेर्वः पुनीतात्स हस्तः ॥ १ ॥ प्रध्वस्ताशर्मधर्मप्रणयनविधये व्यापृतः प्राणिपूगा____ कालव्यालावलुप्तौ प्रतिसमवसृतौ भ्रान्तिमन्तस्तनोति । यः संहर्तु विषार्ति किमयमिह चलत्येवमाखण्डलस्य
ख्यातं सौख्यं स दत्तां जिनवृषभनरेन्द्रस्य पाणिर्दुतं वः ॥ २ ॥ भाभिर्योऽम्भोजशोभामभिभवति भृशं बिभ्रदुद्भूतभव्यं ... भूषाभावं समाया भवभवभयभिद्भूरिभीभारभाजाम् । भर्तुर्भद्रस्य पाणिस्त्रिभुवनभवनोद्भासनोद्भूतभूते
भूयाद्भूत्यै स भूतेभुविभुविभवाधीशभूभर्तृभाजः ॥ ३ ॥ कल्पान्तेऽनल्पभासः प्रलयमसुमतां यूयमुच्चैर्विघातं
कृत्वायुर्गोत्रनाम्नामपि कुरुत किल द्वादशैकत्वमेत्य । नित्यं पञ्चापि कुर्मो वयमिति हसिताको इवोद्भान्ति भासा
प्रेज्ञप्तौ यन्नखाः स्तात्स शिवशतकरोऽहत्करः प्रोल्लसन्वः ॥ ४ ॥ १. शिष्टाशेषप्रयोजनम्. २. केवलं सर्वद्रव्यपर्यायग्राहकमप्रतिहतं ज्ञानं तद्वतामीशो जिनः. ३. चतुरा. ४. सांवत्सरिकमहादानव्याजेन. ५. जिनवृषभ एव नरेन्द्रो विषवैद्यः. ६. लक्ष्म्याः . ७. ऋभवो देवास्तद्विभुरिन्द्रः. विभवाधीशः कुबेरः. भूभर्तारो राजानः तान्भजते तस्या भूते. ८. जिनपक्षे प्रकृष्टो लयो मोक्षः. ९. व्याख्यायाम.
For Private and Personal Use Only