________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकीभावस्तोत्रम् । आहार्येभ्यः स्पृहयति परं यः स्वभावादयः
शस्त्रग्राही भवति सततं वैरिणा यश्च शक्यः । सर्वाङ्गेषु त्वमसि सुभगस्त्वं न शक्यः परेषां __ तत्कि भूषावसनकुसुमैः किं च शस्त्रैरुदस्वैः ॥ १९ ॥ इन्द्रः सेवां तव सुकुरुतां किं तया श्लाघनं ते
तस्यैवेयं भवलयकरी श्लाघ्यतामातनोति । त्वं निस्तारी जननजलधेः सिद्धिकान्तापतिस्त्वं
त्वं लोकानां प्रभुरिति तव श्लाध्यते स्तोत्रमित्थम् ॥ २० ॥ वृत्तिर्वाचामपरसदृशी न त्वमन्येन तुल्य
स्तुत्युद्गाराः कथमिव ततस्त्वय्यमी नः क्रमन्ते । मैवं भूवंस्तदपि भगवन्भक्तिपीयूषपुष्टा
स्ते भव्यानामभिमतफलाः पारिजाता भवन्ति ॥ २१ ॥ कोपावेशो न तव न तव क्वापि देव प्रसादो
व्याप्तं चेतस्तव हि परमोपेक्षयैवानपेक्षम् । आज्ञावश्यं तदपि भुवनं संनिधिर्वैरहारी __ कैवंभूतं भुवनतिलक भिवं त्वत्परेषु ॥ २२ ॥ देव स्तोतुं त्रिदिवगणिकामण्डलीगीतकीर्ति
तोतूर्ति त्वां सकलविषयज्ञानमूर्ति जनो यः । तस्य क्षेमं न पदमटतो जातु जोहूँर्ति पन्था
स्तत्त्वग्रन्थस्मरणविषये नैष मोमूर्ति मर्त्यः ॥ २३ ॥ चित्ते कुर्वन्निरवधिसुखज्ञान दृग्वीर्यरूपं
देव त्वां यः समयनियमादादरेण स्तवीति । श्रेयोमार्ग स खलु सुकृती तावता पूरयित्वा
कल्याणानां भवति विषयः पञ्चधा पञ्चितानाम् ॥ २४ ॥ १. बाह्यभूषणादिभ्यः. २. प्रभुत्वम्. ३. स्तोतुं तोतूर्ति त्वरितो भवति. ४. कुटिलो भवति. ५. संदेहं प्राप्नोति. ६. विस्तृतानाम्.
For Private and Personal Use Only