________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतकम् ।
संतप्ति सप्तसप्तेरिव विषमगतेरागसोऽतीव गुर्वी - मुन्मूल्यान्मन्मथानुन्मथितमुनिगणप्रष्ठकण्ठस्थलस्थम् ॥ १६ ॥ यद्यप्यन्तर्न दत्ते स्थितिमयममदो नस्तथाप्येष सेव्यो
भव्यत्वात्सर्वदोर्व्या वहिरपि निरतैः पूर्वपृक्तेरितीव । लग्नो रोगो गरीयस्यधरवरमणौ यत्र चित्रातिचण्डत्रासात्संसारतो द्राङ्मृतिजनननुदस्त्रायतां वस्तदास्यम् ॥ १७ ॥ देवान्मालिन्ययोगेऽप्यतिचपलतया योऽवदातानुयातः
पार्श्वस्थ रक्तवर्णो भवति स लभते भूरिशोभां सुवृत्तः । स्थैर्य लब्धा समाधौ बुवदिव युगलं तारयोर्लोचनान्तयत्रैवं राजते तन्मुखमुपशमयत्वार्हतं गर्हितं वः ॥ १८ ॥ बाहुश्रुत्यं दधद्भिर्बहुधवलगुणः संगतो गीयते यत्स्यादर्थानर्थदर्शीत्यवितथमिव तत्कर्तुमालक्ष्यतेऽक्ष्णोः । कर्णाभ्यर्णोपसर्प द्वितयमुपवहद्द्राघिमाणं यदीयं
योगीशस्याननं तच्छकलयतु कलां काश्मली हेलया वः ॥ १९ ॥ राजीव त्वं निज जयसि बहुरजः सत्कथं कथ्यतां मामृक्षेश क्षीयमाणस्त्वमपि किल मया स्पर्धसे सार्धमेवम् । सद्गन्धश्वासलुब्धभ्रमदलिपटलप्रोच्छलद्राणतो य
-
द्वक्तीव व्यक्तमै क्तान्स्नपयतु रजसा वस्तदर्हन्मुखाब्जम् ॥ २० ॥ यत्सौम्यत्वात्स्वकीयां क्षरदमृतरसां सौम्यतां न्यूनवृत्ति
व्यालोक्यालोकिताशः कृशतनुरविशत्स्वश्रियोऽन्तर्द्धिमिच्छुः । स व्रीडत्वादिवेन्दुर्मृडविकटजटाजूटरौद्राटवीं वो
यच्छत्वच्छिन्नवाञ्छं सुषममितंमृतेराननं तन्मनोहृत् ॥ २१ ॥ लावण्यार्णः प्रपूर्ण चलदृगनिमिषं राजहंसोपजीव्यं
भ्राम्यद्भूयुग्मभङ्गं त्रिदशमुनिगणासेवनीयं प्रसन्नम् ।
For Private and Personal Use Only
६५
१. पूर्व संबन्धात् २. अरुणत्वं मानसो विकारश्च ३. निकटस्था अनुरक्ता वर्णा ब्राह्मणादयो यस्य ४ शब्दतः ५. रजसा पापेनाक्तान् लिप्तान् ६. शोभनम्. ७. गतमरणस्य जिनस्य.
९